sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

7. Yavapālakavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Ahosiṁ yavapālako;

Addasaṁ virajaṁ bhikkhuṁ,

Vippasannamanāvilaṁ.

Tassa adāsahaṁ bhāgaṁ,

pasanno sehi pāṇibhi;

Kummāsapiṇḍaṁ datvāna,

modāmi nandane vane.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Yavapālakavimānaṁ sattamaṁ.