sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

9. Dutiyakuṇḍalīvimānavatthu

“Alaṅkato malyadharo suvattho,

Sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī,

Dibbe vimānamhi yathāpi candimā.

Dibbā ca vīṇā pavadanti vagguṁ,

Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā,

Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Disvāna samaṇe sādhurūpe;

Sampannavijjācaraṇe yasassī,

Bahussute sīlavante pasanne;

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyakuṇḍalīvimānaṁ navamaṁ.