sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

2. Nandanavimānavatthu

“Yathā vanaṁ nandanaṁ pabhāsati,

Uyyānaseṭṭhaṁ tidasānamuttamaṁ;

Tathūpamaṁ tuyhamidaṁ vimānaṁ,

Obhāsayaṁ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Daliddo atāṇo kapaṇo kammakaro ahosiṁ;

Jiṇṇe ca mātāpitaro abhāriṁ,

Piyā ca me sīlavanto ahesuṁ;

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Nandanavimānaṁ dutiyaṁ.