sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

3. Maṇithūṇavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

…pe…

vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Vivane pathe saṅkamanaṁ akāsiṁ;

Ārāmarukkhāni ca ropayissaṁ,

Piyā ca me sīlavanto ahesuṁ;

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Maṇithūṇavimānaṁ tatiyaṁ.