sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

5. Ambavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Gimhānaṁ pacchime māse,

patapante divaṅkare;

Paresaṁ bhatako poso,

ambārāmamasiñcati.

Atha tenāgamā bhikkhu,

sāriputtoti vissuto;

Kilantarūpo kāyena,

akilantova cetasā.

Tañca disvāna āyantaṁ,

Avocaṁ ambasiñcako;

Sādhu taṁ bhante nhāpeyyaṁ,

Yaṁ mamassa sukhāvahaṁ.

Tassa me anukampāya,

nikkhipi pattacīvaraṁ;

Nisīdi rukkhamūlasmiṁ,

chāyāya ekacīvaro.

Tañca acchena vārinā,

pasannamānaso naro;

Nhāpayī rukkhamūlasmiṁ,

chāyāya ekacīvaraṁ.

Ambo ca sitto samaṇo ca nhāpito,

Mayā ca puññaṁ pasutaṁ anappakaṁ;

Iti so pītiyā kāyaṁ,

Sabbaṁ pharati attano.

Tadeva ettakaṁ kammaṁ,

akāsiṁ tāya jātiyā;

Pahāya mānusaṁ dehaṁ,

upapannomhi nandanaṁ.

Nandane ca vane ramme,

nānādijagaṇāyute;

Ramāmi naccagītehi,

accharāhi purakkhato”ti.

Ambavimānaṁ pañcamaṁ.