sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

6. Gopālavimānavatthu

“Disvāna devaṁ paṭipucchi bhikkhu,

Ucce vimānamhi ciraṭṭhitike;

Āmuttahatthābharaṇaṁ yasassiṁ,

Dibbe vimānamhi yathāpi candimā.

Alaṅkato malyadharo suvattho,

Sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī,

Dibbe vimānamhi yathāpi candimā.

Dibbā ca vīṇā pavadanti vagguṁ,

Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā,

Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Saṅgamma rakkhissaṁ paresaṁ dhenuyo;

Tato ca āgā samaṇo mamantike,

Gāvo ca māse agamaṁsu khādituṁ.

Dvayajja kiccaṁ ubhayañca kāriyaṁ,

Iccevahaṁ bhante tadā vicintayiṁ;

Tato ca saññaṁ paṭiladdha yoniso,

Dadāmi bhanteti khipiṁ anantakaṁ.

So māsakhettaṁ turito avāsariṁ,

Purā ayaṁ bhañjati yassidaṁ dhanaṁ;

Tato ca kaṇho urago mahāviso,

Aḍaṁsi pāde turitassa me sato.

Svāhaṁ aṭṭomhi dukkhena pīḷito,

Bhikkhu ca taṁ sāmaṁ muñcitvānantakaṁ;

Ahāsi kummāsaṁ mamānukampayā,

Tato cuto kālakatomhi devatā.

Tadeva kammaṁ kusalaṁ kataṁ mayā,

Sukhañca kammaṁ anubhomi attanā;

Tayā hi bhante anukampito bhusaṁ,

Kataññutāya abhivādayāmi taṁ.

Sadevake loke samārake ca,

Añño muni natthi tayānukampako;

Tayā hi bhante anukampito bhusaṁ,

Kataññutāya abhivādayāmi taṁ.

Imasmiṁ loke parasmiṁ vā pana,

Añño munī natthi tayānukampako;

Tayā hi bhante anukampito bhusaṁ,

Kataññutāya abhivādayāmi tan”ti.

Gopālavimānaṁ chaṭṭhaṁ.