sutta » kn » vv » Vimānavatthu

Purisavimāna

Sunikkhittavagga

7. Kaṇḍakavimānavatthu

“Puṇṇamāse yathā cando,

nakkhattaparivārito;

Samantā anupariyāti,

tārakādhipatī sasī.

Tathūpamaṁ idaṁ byamhaṁ,

dibbaṁ devapuramhi ca;

Atirocati vaṇṇena,

udayantova raṁsimā.

Veḷuriyasuvaṇṇassa,

phalikā rūpiyassa ca;

Masāragallamuttāhi,

lohitaṅgamaṇīhi ca.

Citrā manoramā bhūmi,

veḷūriyassa santhatā;

Kūṭāgārā subhā rammā,

pāsādo te sumāpito.

Rammā ca te pokkharaṇī,

puthulomanisevitā;

Acchodakā vippasannā,

sovaṇṇavālukasanthatā.

Nānāpadumasañchannā,

puṇḍarīkasamotatā;

Surabhiṁ sampavāyanti,

manuññā māluteritā.

Tassā te ubhato passe,

vanagumbā sumāpitā;

Upetā puppharukkhehi,

phalarukkhehi cūbhayaṁ.

Sovaṇṇapāde pallaṅke,

muduke gonakatthate;

Nisinnaṁ devarājaṁva,

upatiṭṭhanti accharā.

Sabbābharaṇasañchannā,

nānāmālāvibhūsitā;

Ramenti taṁ mahiddhikaṁ,

vasavattīva modasi.

Bherisaṅkhamudiṅgāhi,

vīṇāhi paṇavehi ca;

Ramasi ratisampanno,

naccagīte suvādite.

Dibbā te vividhā rūpā,

dibbā saddā atho rasā;

Gandhā ca te adhippetā,

phoṭṭhabbā ca manoramā.

Tasmiṁ vimāne pavare,

devaputta mahappabho;

Atirocasi vaṇṇena,

udayantova bhāṇumā.

Dānassa te idaṁ phalaṁ,

atho sīlassa vā pana;

Atho añjalikammassa,

taṁ me akkhāhi pucchito”.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ kapilavatthusmiṁ,

sākiyānaṁ puruttame;

Suddhodanassa puttassa,

kaṇḍako sahajo ahaṁ.

Yadā so aḍḍharattāyaṁ,

bodhāya mabhinikkhami;

So maṁ mudūhi pāṇīhi,

jāli tambanakhehi ca.

Satthiṁ ākoṭayitvāna,

vaha sammāti cabravi;

Ahaṁ lokaṁ tārayissaṁ,

patto sambodhimuttamaṁ.

Taṁ me giraṁ suṇantassa,

hāso me vipulo ahu;

Udaggacitto sumano,

abhisīsiṁ tadā ahaṁ.

Abhirūḷhañca maṁ ñatvā,

sakyaputtaṁ mahāyasaṁ;

Udaggacitto mudito,

vahissaṁ purisuttamaṁ.

Paresaṁ vijitaṁ gantvā,

uggatasmiṁ divākare;

Mamaṁ channañca ohāya,

anapekkho so apakkami.

Tassa tambanakhe pāde,

jivhāya parilehisaṁ;

Gacchantañca mahāvīraṁ,

rudamāno udikkhisaṁ.

Adassanenahaṁ tassa,

sakyaputtassa sirīmato;

Alatthaṁ garukābādhaṁ,

khippaṁ me maraṇaṁ ahu.

Tasseva ānubhāvena,

vimānaṁ āvasāmidaṁ;

Sabbakāmaguṇopetaṁ,

dibbaṁ devapuramhi ca.

Yañca me ahuvā hāso,

saddaṁ sutvāna bodhiyā;

Teneva kusalamūlena,

phusissaṁ āsavakkhayaṁ.

Sace hi bhante gaccheyyāsi,

satthu buddhassa santike;

Mamāpi naṁ vacanena,

sirasā vajjāsi vandanaṁ.

Ahampi daṭṭhuṁ gacchissaṁ,

jinaṁ appaṭipuggalaṁ;

Dullabhaṁ dassanaṁ hoti,

lokanāthāna tādinan”ti.

So kataññū katavedī,

satthāraṁ upasaṅkami;

Sutvā giraṁ cakkhumato,

dhammacakkhuṁ visodhayi.

Visodhetvā diṭṭhigataṁ,

vicikicchaṁ vatāni ca;

Vanditvā satthuno pāde,

tatthevantaradhāyathāti.

Kaṇḍakavimānaṁ sattamaṁ.