abhidhamma » ya » ya4 » 4 Dhātuyamaka

4.1 Paṇṇattivāra

4.1.2. Paṇṇattivāraniddesa

4.1.2.1. Padasodhanavāra

4.1.2.11. Anuloma

Cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

Cakkhudhātu cakkhūti? Āmantā.

Sotaṁ sotadhātūti?

Dibbasotaṁ taṇhāsotaṁ sotaṁ, na sotadhātu. Sotadhātu sotañceva sotadhātu ca.

Sotadhātu sotanti? Āmantā.

Ghānaṁ ghānadhātūti? Āmantā.

Ghānadhātu ghānanti? Āmantā.

(Jivhāpi ghānadhātusadisā.)

Kāyo kāyadhātūti?

Kāyadhātuṁ ṭhapetvā avaseso kāyo, na kāyadhātu. Kāyadhātu kāyo ceva kāyadhātu ca.

Kāyadhātu kāyoti? Āmantā.

Rūpaṁ rūpadhātūti?

Rūpadhātuṁ ṭhapetvā avasesaṁ rūpaṁ, na rūpadhātu. Rūpadhātu rūpañceva rūpadhātu ca.

Rūpadhātu rūpanti? Āmantā.

(Saddo ghānasadiso.)

Gandho gandhadhātūti?

Sīlagandho samādhigandho paññāgandho gandho, na gandhadhātu. Gandhadhātu gandho ceva gandhadhātu ca.

Gandhadhātu gandhoti? Āmantā.

Raso rasadhātūti?

Attharaso dhammaraso vimuttiraso raso, na rasadhātu. Rasadhātu raso ceva rasadhātu ca.

Rasadhātu rasoti? Āmantā.

(Phoṭṭhabbo ghānasadiso.)

Cakkhuviññāṇaṁ cakkhuviññāṇadhātūti? Āmantā.

Cakkhuviññāṇadhātu cakkhuviññāṇanti? Āmantā.

Sotaviññāṇaṁ …pe… ghānaviññāṇaṁ … jivhāviññāṇaṁ … kāyaviññāṇaṁ ….

Mano manodhātūti?

Manodhātuṁ ṭhapetvā avaseso mano, na manodhātu. Manodhātu mano ceva manodhātu ca.

Manodhātu manoti? Āmantā.

Manoviññāṇaṁ manoviññāṇadhātūti? Āmantā.

Manoviññāṇadhātu manoviññāṇanti? Āmantā.

Dhammo dhammadhātūti?

Dhammadhātuṁ ṭhapetvā avaseso dhammo, na dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca.

Dhammadhātu dhammoti? Āmantā.

4.1.2.12. Paccanīka

Na cakkhu na cakkhudhātūti? Āmantā.

Na cakkhudhātu na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṁ na ceva cakkhu na ca cakkhudhātu.

Na sotaṁ na sotadhātūti? Āmantā.

Na sotadhātu na sotanti?

Dibbasotaṁ taṇhāsotaṁ na sotadhātu, sotaṁ. Sotañca sotadhātuñca ṭhapetvā avasesaṁ na ceva sotaṁ na ca sotadhātu.

Na ghānaṁ na ghānadhātūti? Āmantā.

Na ghānadhātu na ghānanti? Āmantā.

Na jivhā ….

(Saṅkhittaṁ, ubhato āmantā.)

Na kāyo na kāyadhātūti? Āmantā.

Na kāyadhātu na kāyoti?

Kāyadhātuṁ ṭhapetvā avaseso na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca kāyadhātu.

Na rūpaṁ na rūpadhātūti? Āmantā.

Na rūpadhātu na rūpanti?

Rūpadhātuṁ ṭhapetvā avasesaṁ na rūpadhātu, rūpaṁ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṁ na ceva rūpaṁ na ca rūpadhātu.

Na saddo …pe… na gandho na gandhadhātūti? Āmantā.

Na gandhadhātu na gandhoti?

Sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.

Na raso na rasadhātūti? Āmantā.

Na rasadhātu na rasoti?

Attharaso dhammaraso vimuttiraso na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.

Na phoṭṭhabbo …pe… na cakkhuviññāṇaṁ na cakkhuviññāṇadhātūti? Āmantā.

Na cakkhuviññāṇadhātu na cakkhuviññāṇanti? Āmantā.

Na sotaviññāṇaṁ …pe… na ghānaviññāṇaṁ … na jivhāviññāṇaṁ … na kāyaviññāṇaṁ ….

Na mano na manodhātūti? Āmantā.

Na manodhātu na manoti?

Manodhātuṁ ṭhapetvā avaseso na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu.

Na manoviññāṇaṁ na manoviññāṇadhātūti? Āmantā.

Na manoviññāṇadhātu na manoviññāṇanti? Āmantā.

Na dhammo na dhammadhātūti? Āmantā.

Na dhammadhātu na dhammoti?

Dhammadhātuṁ ṭhapetvā avaseso na dhammadhātu, dhammo. Dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu.

4.1.2.2. Padasodhanamūlacakkavāra

4.1.2.21. Anuloma

Cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

Dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.

Cakkhu cakkhudhātūti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

Dhātū ghānadhātu …pe… dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Yathā āyatanayamake paṇṇatti evaṁ dhātuyamakepi paṇṇatti. Cakkaṁ bandhitabbaṁ.)

4.1.2.22. Paccanīka

Na cakkhu na cakkhudhātūti? Āmantā.

Na dhātū na sotadhātūti? Āmantā.

Na cakkhu na cakkhudhātūti? Āmantā.

Na dhātū na ghānadhātu …pe… na dhātū na dhammadhātūti? Āmantā.

(Cakkaṁ bandhitabbaṁ, sabbe āmantā ubhatopi sesepi.)

4.1.2.3. Suddhadhātuvāra

4.1.2.31. Anuloma

Cakkhu dhātūti? Āmantā.

Dhātū cakkhudhātūti?

Cakkhudhātu dhātu ceva cakkhudhātu ca. Avasesā dhātū na cakkhudhātu.

Sotaṁ dhātūti? Āmantā.

Ghānaṁ …pe… jivhā … kāyo … rūpaṁ … saddo … gandho … raso … phoṭṭhabbo ….

Cakkhuviññāṇaṁ dhātūti? Āmantā.

Dhātū cakkhuviññāṇadhātūti?

Cakkhuviññāṇadhātu dhātu ceva cakkhuviññāṇadhātu ca. Avasesā dhātū na cakkhuviññāṇadhātu. Sotaviññāṇaṁ …pe… ghānaviññāṇaṁ … jivhāviññāṇaṁ … kāyaviññāṇaṁ ….

Mano dhātūti? Āmantā.

Dhātū manodhātūti?

Manodhātu dhātu ceva manodhātu ca. Avasesā dhātū na manodhātu.

Manoviññāṇaṁ dhātūti? Āmantā.

Dhātū manoviññāṇadhātūti?

Manoviññāṇadhātu dhātu ceva manoviññāṇadhātu ca. Avasesā dhātū na manoviññāṇadhātu.

Dhammo dhātūti? Āmantā.

Dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

4.1.2.32. Paccanīka

Na cakkhu na dhātūti?

Cakkhuṁ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātū.

Na dhātū na cakkhudhātūti? Āmantā.

Na sotaṁ na dhātūti?

Sotaṁ ṭhapetvā …pe… ghānaṁ ṭhapetvā …pe… jivhaṁ ṭhapetvā …pe….

Na kāyo na dhātūti? Āmantā.

Na dhātū na kāyadhātūti? Āmantā.

Na rūpaṁ na dhātūti?

Rūpaṁ ṭhapetvā …pe… saddaṁ … gandhaṁ … rasaṁ … phoṭṭhabbaṁ … cakkhuviññāṇaṁ …pe… manoviññāṇaṁ ṭhapetvā …pe….

Na dhammo na dhātūti? Āmantā.

Na dhātū na dhammadhātūti? Āmantā.

4.1.2.4. Suddhadhātumūlacakkavāra

4.1.2.41. Anuloma

Cakkhu dhātūti? Āmantā.

Dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.

Cakkhu dhātūti? Āmantā.

Dhātū ghānadhātu …pe… dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Cakkaṁ bandhitabbaṁ.)

4.1.2.42. Paccanīka

Na cakkhu na dhātūti?

Cakkhuṁ ṭhapetvā avasesā dhātū na cakkhudhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu.

Na dhātū na sotadhātūti? Āmantā.

Na cakkhu na dhātūti?

Cakkhuṁ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu.

Na dhātū na ghānadhātu …pe… na dhātū na dhammadhātūti? Āmantā.

Na dhammo na dhātūti? Āmantā.

Na dhātū na cakkhudhātūti? Āmantā.

Na dhammo na dhātūti? Āmantā.

Na dhātū na sotadhātu …pe… na dhātū na manoviññāṇadhātūti? Āmantā.

(Cakkaṁ bandhitabbaṁ.)

(Yathā āyatanayamakassa paṇṇatti evaṁ dhātuyamakassa paṇṇatti vitthāretabbā.)

Paṇṇattiniddesavāro.