abhidhamma » ya » ya6 » 6 Saṅkhārayamaka

6.1 Paṇṇattivāra

6.1.1. Paṇṇattivārauddesa

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Tayo saṅkhārā—kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro. Ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro.

6.1.1.1. Padasodhanavāra

6.1.1.1.1. Anuloma

Kāyo kāyasaṅkhāro?

Kāyasaṅkhāro kāyo?

Vacī vacīsaṅkhāro?

Vacīsaṅkhāro vacī?

Cittaṁ cittasaṅkhāro?

Cittasaṅkhāro cittaṁ?

6.1.1.1.2. Paccanīka

Na kāyo na kāyasaṅkhāro?

Na kāyasaṅkhāro na kāyo?

Na vacī na vacīsaṅkhāro?

Na vacīsaṅkhāro na vacī?

Na cittaṁ na cittasaṅkhāro?

Na cittasaṅkhāro na cittaṁ?

6.1.1.2. Padasodhanamūlacakkavāra

6.1.1.2.1. Anuloma

Kāyo kāyasaṅkhāro?

Saṅkhārā vacīsaṅkhāro?

Kāyo kāyasaṅkhāro?

Saṅkhārā cittasaṅkhāro?

Vacī vacīsaṅkhāro?

Saṅkhārā kāyasaṅkhāro?

Vacī vacīsaṅkhāro?

Saṅkhārā cittasaṅkhāro?

Cittaṁ cittasaṅkhāro?

Saṅkhārā kāyasaṅkhāro?

Cittaṁ cittasaṅkhāro?

Saṅkhārā vacīsaṅkhāro?

6.1.1.2.2. Paccanīka

Na kāyo na kāyasaṅkhāro?

Na saṅkhārā na vacīsaṅkhāro?

Na kāyo na kāyasaṅkhāro?

Na saṅkhārā na cittasaṅkhāro?

Na vacī na vacīsaṅkhāro?

Na saṅkhārā na kāyasaṅkhāro?

Na vacī na vacīsaṅkhāro?

Na saṅkhārā na cittasaṅkhāro?

Na cittaṁ na cittasaṅkhāro?

Na saṅkhārā na kāyasaṅkhāro?

Na cittaṁ na cittasaṅkhāro?

Na saṅkhārā na vacīsaṅkhāro?

6.1.1.3. Suddhasaṅkhāravāra

6.1.1.3.1. Anuloma

Kāyasaṅkhāro vacīsaṅkhāro?

Vacīsaṅkhāro kāyasaṅkhāro?

Kāyasaṅkhāro cittasaṅkhāro?

Cittasaṅkhāro kāyasaṅkhāro?

Vacīsaṅkhāro cittasaṅkhāro?

Cittasaṅkhāro vacīsaṅkhāro?

6.1.1.3.2. Paccanīka

Na kāyasaṅkhāro na vacīsaṅkhāro?

Na vacīsaṅkhāro na kāyasaṅkhāro?

Na kāyasaṅkhāro na cittasaṅkhāro?

Na cittasaṅkhāro na kāyasaṅkhāro?

Na vacīsaṅkhāro na cittasaṅkhāro?

Na cittasaṅkhāro na vacīsaṅkhāro?

Paṇṇattiuddesavāro.