abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.1. Paccuppannavāra

10.3.1.1. Anuloma

Yo cakkhundriyaṁ parijānāti so sotindriyaṁ parijānātīti? Āmantā.

Yo vā pana sotindriyaṁ parijānāti so cakkhundriyaṁ parijānātīti? Āmantā.

Yo cakkhundriyaṁ parijānāti so domanassindriyaṁ pajahatīti? No.

Yo vā pana domanassindriyaṁ pajahati so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so anaññātaññassāmītindriyaṁ bhāvetīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāveti so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so aññindriyaṁ bhāvetīti? Āmantā.

Yo vā pana aññindriyaṁ bhāveti so cakkhundriyaṁ parijānātīti?

Dve puggalā aññindriyaṁ bhāventi, no ca cakkhundriyaṁ parijānanti. Aggamaggasamaṅgī aññindriyañca bhāveti cakkhundriyañca parijānāti.

Yo cakkhundriyaṁ parijānāti so aññātāvindriyaṁ sacchikarotīti? No.

Yo vā pana aññātāvindriyaṁ sacchikaroti so cakkhundriyaṁ parijānātīti? No. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahati so anaññātaññassāmītindriyaṁ bhāvetīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāveti so domanassindriyaṁ pajahatīti? No.

Yo domanassindriyaṁ pajahati so aññindriyaṁ bhāvetīti? Āmantā.

Yo vā pana aññindriyaṁ bhāveti so domanassindriyaṁ pajahatīti?

Dve puggalā aññindriyaṁ bhāventi, no ca domanassindriyaṁ pajahanti. Anāgāmimaggasamaṅgī aññindriyañca bhāveti domanassindriyañca pajahati.

Yo domanassindriyaṁ pajahati so aññātāvindriyaṁ sacchikarotīti? No.

Yo vā pana aññātāvindriyaṁ sacchikaroti so domanassindriyaṁ pajahatīti? No. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāveti so aññindriyaṁ bhāvetīti? No.

Yo vā pana aññindriyaṁ bhāveti so anaññātaññassāmītindriyaṁ bhāvetīti? No.

Yo anaññātaññassāmītindriyaṁ bhāveti so aññātāvindriyaṁ sacchikarotīti? No.

Yo vā pana aññātāvindriyaṁ sacchikaroti so anaññātaññassāmītindriyaṁ bhāvetīti? No. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāveti so aññātāvindriyaṁ sacchikarotīti? No.

Yo vā pana aññātāvindriyaṁ sacchikaroti so aññindriyaṁ bhāvetīti? No. (Aññindriyamūlakaṁ.)

10.3.1.2. Paccanīka

Yo cakkhundriyaṁ na parijānāti so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī cakkhundriyaṁ na parijānāti, no ca domanassindriyaṁ nappajahati. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahanti.

Yo vā pana domanassindriyaṁ nappajahati so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī domanassindriyaṁ nappajahati, no ca cakkhundriyaṁ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako cakkhundriyaṁ na parijānāti, no ca anaññātaññassāmītindriyaṁ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāventi.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāveti so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī anaññātaññassāmītindriyaṁ na bhāveti, no ca cakkhundriyaṁ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so aññindriyaṁ na bhāvetīti?

Dve puggalā cakkhundriyaṁ na parijānanti, no ca aññindriyaṁ na bhāventi. Tayo maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāventi.

Yo vā pana aññindriyaṁ na bhāveti so cakkhundriyaṁ na parijānātīti? Āmantā.

Yo cakkhundriyaṁ na parijānāti so aññātāvindriyaṁ na sacchikarotīti?

Yo aggaphalaṁ sacchikaroti so cakkhundriyaṁ na parijānāti, no ca aññātāvindriyaṁ na sacchikaroti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṁ na sacchikaroti so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī aññātāvindriyaṁ na sacchikaroti, no ca cakkhundriyaṁ na parijānāti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahati so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako domanassindriyaṁ nappajahati, no ca anaññātaññassāmītindriyaṁ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāventi.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāveti so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṁ na bhāveti, no ca domanassindriyaṁ nappajahati. Dve maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi domanassindriyañca nappajahanti.

Yo domanassindriyaṁ nappajahati so aññindriyaṁ na bhāvetīti?

Dve puggalā domanassindriyaṁ nappajahanti, no ca aññindriyaṁ na bhāventi. Tayo maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti aññindriyañca na bhāventi.

Yo vā pana aññindriyaṁ na bhāveti so domanassindriyaṁ nappajahatīti? Āmantā.

Yo domanassindriyaṁ nappajahati so aññātāvindriyaṁ na sacchikarotīti?

Yo aggaphalaṁ sacchikaroti so domanassindriyaṁ nappajahati, no ca aññātāvindriyaṁ na sacchikaroti. Anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṁ na sacchikaroti so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī aññātāvindriyaṁ na sacchikaroti, no ca domanassindriyaṁ nappajahati. Anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti domanassindriyañca nappajahanti. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññindriyaṁ na bhāvetīti?

Tayo maggasamaṅgino anaññātaññassāmītindriyaṁ na bhāventi, no ca aññindriyaṁ na bhāventi. Cattāro maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāventi.

Yo vā pana aññindriyaṁ na bhāveti so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako aññindriyaṁ na bhāveti, no ca anaññātaññassāmītindriyaṁ na bhāveti. Cattāro maggasamaṅgino ṭhapetvā avasesā puggalā aññindriyañca na bhāventi anaññātaññassāmītindriyañca na bhāventi.

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikarotīti?

Yo aggaphalaṁ sacchikaroti so anaññātaññassāmītindriyaṁ na bhāveti, no ca aññātāvindriyaṁ na sacchikaroti. Aṭṭhamakañca arahantañca ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṁ na sacchikaroti so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako aññātāvindriyaṁ na sacchikaroti, no ca anaññātaññassāmītindriyaṁ na bhāveti. Aṭṭhamakañca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikarotīti?

Yo aggaphalaṁ sacchikaroti so aññindriyaṁ na bhāveti, no ca aññātāvindriyaṁ na sacchikaroti. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṁ na sacchikaroti so aññindriyaṁ na bhāvetīti?

Tayo maggasamaṅgino aññātāvindriyaṁ na sacchikaronti, no ca aññindriyaṁ na bhāventi. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti aññindriyañca na bhāventi. (Aññindriyamūlakaṁ.)