abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.2. Atītavāra

10.3.2.1. Anuloma

Yo cakkhundriyaṁ parijānittha so domanassindriyaṁ pajahitthāti? Āmantā.

Yo vā pana domanassindriyaṁ pajahittha so cakkhundriyaṁ parijānitthāti?

Dve puggalā domanassindriyaṁ pajahittha, no ca cakkhundriyaṁ parijānittha. Arahā domanassindriyañca pajahittha cakkhundriyañca parijānittha.

Yo cakkhundriyaṁ parijānittha so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvittha so cakkhundriyaṁ parijānitthāti?

Cha puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca cakkhundriyaṁ parijānittha. Arahā anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānittha.

Yo cakkhundriyaṁ parijānittha so aññindriyaṁ bhāvitthāti? Āmantā.

Yo vā pana aññindriyaṁ bhāvittha so cakkhundriyaṁ parijānitthāti? Āmantā.

Yo cakkhundriyaṁ parijānittha so aññātāvindriyaṁ sacchikaritthāti?

Yo aggaphalaṁ sacchikaroti so cakkhundriyaṁ parijānittha, no ca aññātāvindriyaṁ sacchikarittha. Yo aggaphalaṁ sacchākāsi so cakkhundriyañca parijānittha aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṁ sacchikarittha so cakkhundriyaṁ parijānitthāti? Āmantā. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahittha so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvittha so domanassindriyaṁ pajahitthāti?

Cattāro puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca domanassindriyaṁ pajahittha. Tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahittha.

Yo domanassindriyaṁ pajahittha so aññindriyaṁ bhāvitthāti?

Dve puggalā domanassindriyaṁ pajahittha, no ca aññindriyaṁ bhāvittha. Arahā domanassindriyañca pajahittha aññindriyañca bhāvittha.

Yo vā pana aññindriyaṁ bhāvittha so domanassindriyaṁ pajahitthāti? Āmantā.

Yo domanassindriyaṁ pajahittha so aññātāvindriyaṁ sacchikaritthāti?

Tayo puggalā domanassindriyaṁ pajahittha, no ca aññātāvindriyaṁ sacchikarittha. Arahā domanassindriyañca pajahittha aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṁ sacchikarittha so domanassindriyaṁ pajahitthāti? Āmantā. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāvittha so aññindriyaṁ bhāvitthāti?

Cha puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca aññindriyaṁ bhāvittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvittha.

Yo vā pana aññindriyaṁ bhāvittha so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā.

Yo anaññātaññassāmītindriyaṁ bhāvittha so aññātāvindriyaṁ sacchikaritthāti?

Satta puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca aññātāvindriyaṁ sacchikarittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṁ sacchikarittha so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāvittha so aññātāvindriyaṁ sacchikaritthāti?

Yo aggaphalaṁ sacchikaroti so aññindriyaṁ bhāvittha, no ca aññātāvindriyaṁ sacchikarittha. Yo aggaphalaṁ sacchākāsi so aññindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṁ sacchikarittha so aññindriyaṁ bhāvitthāti? Āmantā. (Aññindriyamūlakaṁ.)

10.3.2.2. Paccanīka

Yo cakkhundriyaṁ na parijānittha so domanassindriyaṁ nappajahitthāti?

Dve puggalā cakkhundriyaṁ na parijānittha, no ca domanassindriyaṁ nappajahittha. Cha puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahittha.

Yo vā pana domanassindriyaṁ nappajahittha so cakkhundriyaṁ na parijānitthāti? Āmantā.

Yo cakkhundriyaṁ na parijānittha so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Cha puggalā cakkhundriyaṁ na parijānittha, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvittha so cakkhundriyaṁ na parijānitthāti? Āmantā.

Yo cakkhundriyaṁ na parijānittha so aññindriyaṁ na bhāvitthāti? Āmantā.

Yo vā pana aññindriyaṁ na bhāvittha so cakkhundriyaṁ na parijānitthāti? Āmantā.

Yo cakkhundriyaṁ na parijānittha so aññātāvindriyaṁ na sacchikaritthāti? Āmantā.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so cakkhundriyaṁ na parijānitthāti?

Yo aggaphalaṁ sacchikaroti so aññātāvindriyaṁ na sacchikarittha, no ca cakkhundriyaṁ na parijānittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahittha so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Cattāro puggalā domanassindriyaṁ nappajahittha, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvittha so domanassindriyaṁ nappajahitthāti? Āmantā.

Yo domanassindriyaṁ nappajahittha so aññindriyaṁ na bhāvitthāti? Āmantā.

Yo vā pana aññindriyaṁ na bhāvittha so domanassindriyaṁ nappajahitthāti?

Dve puggalā aññindriyaṁ na bhāvittha, no ca domanassindriyaṁ nappajahittha. Cha puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahittha.

Yo domanassindriyaṁ nappajahittha so aññātāvindriyaṁ na sacchikaritthāti? Āmantā.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so domanassindriyaṁ nappajahitthāti?

Tayo puggalā aññātāvindriyaṁ na sacchikarittha, no ca domanassindriyaṁ nappajahittha. Cha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahittha. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāvittha so aññindriyaṁ na bhāvitthāti? Āmantā.

Yo vā pana aññindriyaṁ na bhāvittha so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Cha puggalā aññindriyaṁ na bhāvittha, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāvittha.

Yo anaññātaññassāmītindriyaṁ na bhāvittha so aññātāvindriyaṁ na sacchikaritthāti? Āmantā.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Satta puggalā aññātāvindriyaṁ na sacchikarittha, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāvittha so aññātāvindriyaṁ na sacchikaritthāti? Āmantā.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so aññindriyaṁ na bhāvitthāti?

Yo aggaphalaṁ sacchikaroti so aññātāvindriyaṁ na sacchikarittha, no ca aññindriyaṁ na bhāvittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāvittha. (Aññindriyamūlakaṁ.)