abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.3. Anāgatavāra

10.3.3.1. Anuloma

Yo cakkhundriyaṁ parijānissati so domanassindriyaṁ pajahissatīti?

Dve puggalā cakkhundriyaṁ parijānissanti, no ca domanassindriyaṁ pajahissanti. Pañca puggalā cakkhundriyañca parijānissanti domanassindriyañca pajahissanti.

Yo vā pana domanassindriyaṁ pajahissati so cakkhundriyaṁ parijānissatīti? Āmantā.

Yo cakkhundriyaṁ parijānissati so anaññātaññassāmītindriyaṁ bhāvessatīti?

Cha puggalā cakkhundriyaṁ parijānissanti, no ca anaññātaññassāmītindriyaṁ bhāvessanti. Ye puthujjanā maggaṁ paṭilabhissanti te cakkhundriyañca parijānissanti anaññātaññassāmītindriyañca bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so cakkhundriyaṁ parijānissatīti? Āmantā.

Yo cakkhundriyaṁ parijānissati so aññindriyaṁ bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ bhāvessati so cakkhundriyaṁ parijānissatīti? Āmantā.

Yo cakkhundriyaṁ parijānissati so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so cakkhundriyaṁ parijānissatīti?

Aggamaggasamaṅgī aññātāvindriyaṁ sacchikarissati, no ca cakkhundriyaṁ parijānissati. Satta puggalā aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahissati so anaññātaññassāmītindriyaṁ bhāvessatīti?

Cattāro puggalā domanassindriyaṁ pajahissanti, no ca anaññātaññassāmītindriyaṁ bhāvessanti. Ye puthujjanā maggaṁ paṭilabhissanti te domanassindriyañca pajahissanti anaññātaññassāmītindriyañca bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so domanassindriyaṁ pajahissatīti? Āmantā.

Yo domanassindriyaṁ pajahissati so aññindriyaṁ bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ bhāvessati so domanassindriyaṁ pajahissatīti?

Dve puggalā aññindriyaṁ bhāvessanti no ca domanassindriyaṁ pajahissanti, pañca puggalā aññindriyañca bhavissanti domanassindriyañca pajahissanti.

Yo domanassindriyaṁ pajahissati so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so domanassindriyaṁ pajahissatīti?

Tayo puggalā aññātāvindriyaṁ sacchikarissanti, no ca domanassindriyaṁ pajahissanti. Pañca puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahissanti. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāvessati so aññindriyaṁ bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ bhāvessati so anaññātaññassāmītindriyaṁ bhāvessatīti?

Cha puggalā aññindriyaṁ bhāvessanti, no ca anaññātaññassāmītindriyaṁ bhāvessanti. Ye puthujjanā maggaṁ paṭilabhissanti te aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.

Yo anaññātaññassāmītindriyaṁ bhāvessati so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so anaññātaññassāmītindriyaṁ bhāvessatīti?

Satta puggalā aññātāvindriyaṁ sacchikarissanti, no ca anaññātaññassāmītindriyaṁ bhāvessanti. Ye puthujjanā maggaṁ paṭilabhissanti te aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvessanti. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāvessati so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so aññindriyaṁ bhāvessatīti?

Aggamaggasamaṅgī aññātāvindriyaṁ sacchikarissati, no ca aññindriyaṁ bhāvessati. Satta puggalā aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti. (Aññindriyamūlakaṁ.)

10.3.3.2. Paccanīka

Yo cakkhundriyaṁ na parijānissati so domanassindriyaṁ nappajahissatīti? Āmantā.

Yo vā pana domanassindriyaṁ nappajahissati so cakkhundriyaṁ na parijānissatīti?

Dve puggalā domanassindriyaṁ nappajahissanti, no ca cakkhundriyaṁ na parijānissanti. Tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānissanti.

Yo cakkhundriyaṁ na parijānissati so anaññātaññassāmītindriyaṁ na bhāvessatīti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānissatīti.

Cha puggalā anaññātaññassāmītindriyaṁ na bhāvessanti, no ca cakkhundriyaṁ na parijānissanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānissanti.

Yo cakkhundriyaṁ na parijānissati so aññindriyaṁ na bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānissatīti? Āmantā.

Yo cakkhundriyaṁ na parijānissati so aññātāvindriyaṁ na sacchikarissatīti?

Aggamaggasamaṅgī cakkhundriyaṁ na parijānissati, no ca aññātāvindriyaṁ na sacchikarissati. Dve puggalā cakkhundriyañca na parijānissanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so cakkhundriyaṁ na parijānissatīti? Āmantā. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahissati so anaññātaññassāmītindriyaṁ na bhāvessatīti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so domanassindriyaṁ nappajahissatīti?

Cattāro puggalā anaññātaññassāmītindriyaṁ na bhāvessanti, no ca domanassindriyaṁ nappajahissanti. Pañca puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahissanti.

Yo domanassindriyaṁ nappajahissati so aññindriyaṁ na bhāvessatīti?

Dve puggalā domanassindriyaṁ nappajahissanti, no ca aññindriyaṁ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahissanti aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so domanassindriyaṁ nappajahissatīti? Āmantā.

Yo domanassindriyaṁ nappajahissati so aññātāvindriyaṁ na sacchikarissatīti?

Tayo puggalā domanassindriyaṁ nappajahissanti, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahissanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so domanassindriyaṁ nappajahissatīti? Āmantā. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāvessati so aññindriyaṁ na bhāvessatīti?

Cha puggalā anaññātaññassāmītindriyaṁ na bhāvessanti, no ca aññindriyaṁ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so anaññātaññassāmītindriyaṁ na bhāvessatīti? Āmantā.

Yo anaññātaññassāmītindriyaṁ na bhāvessati so aññātāvindriyaṁ na sacchikarissatīti?

Satta puggalā anaññātaññassāmītindriyaṁ na bhāvessanti, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so anaññātaññassāmītindriyaṁ na bhāvessatīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāvessati so aññātāvindriyaṁ na sacchikarissatīti?

Aggamaggasamaṅgī aññindriyaṁ na bhāvessati, no ca aññātāvindriyaṁ na sacchikarissati. Dve puggalā aññindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so aññindriyaṁ na bhāvessatīti? Āmantā. (Aññindriyamūlakaṁ.)