abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.4. Paccuppannātītavāra

10.3.4.1. Anuloma

Yo cakkhundriyaṁ parijānāti so domanassindriyaṁ pajahitthāti? Āmantā.

Yo vā pana domanassindriyaṁ pajahittha so cakkhundriyaṁ parijānātīti?

Dve puggalā domanassindriyaṁ pajahittha, no ca cakkhundriyaṁ parijānanti. Aggamaggasamaṅgī domanassindriyañca pajahittha cakkhundriyañca parijānāti.

Yo cakkhundriyaṁ parijānāti so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvittha so cakkhundriyaṁ parijānātīti?

Cha puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca cakkhundriyaṁ parijānanti. Aggamaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānāti.

Yo cakkhundriyaṁ parijānāti so aññindriyaṁ bhāvitthāti? No.

Yo vā pana aññindriyaṁ bhāvittha so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so aññātāvindriyaṁ sacchikaritthāti? No.

Yo vā pana aññātāvindriyaṁ sacchikarittha so cakkhundriyaṁ parijānātīti? No. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahati so anaññātaññassāmītindriyaṁ bhāvitthāti? Āmantā.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvittha so domanassindriyaṁ pajahatīti?

Cha puggalā anaññātaññassāmītindriyaṁ bhāvittha, no ca domanassindriyaṁ pajahanti. Anāgāmimaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahati.

Yo domanassindriyaṁ pajahati so aññindriyaṁ bhāvitthāti? No.

Yo vā pana aññindriyaṁ bhāvittha so domanassindriyaṁ pajahatīti? No.

Yo domanassindriyaṁ pajahati so aññātāvindriyaṁ sacchikaritthāti? No.

Yo vā pana aññātāvindriyaṁ sacchikarittha so domanassindriyaṁ pajahatīti? No. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāveti so aññindriyaṁ bhāvitthāti? No.

Yo vā pana aññindriyaṁ bhāvittha so anaññātaññassāmītindriyaṁ bhāvetīti? No.

Yo anaññātaññassāmītindriyaṁ bhāveti so aññātāvindriyaṁ sacchikaritthāti? No.

Yo vā pana aññātāvindriyaṁ sacchikarittha so anaññātaññassāmītindriyaṁ bhāvetīti? No. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāveti so aññātāvindriyaṁ sacchikaritthāti? No.

Yo vā pana aññātāvindriyaṁ sacchikarittha so aññindriyaṁ bhāvetīti? No. (Aññindriyamūlakaṁ.)

10.3.4.2. Paccanīka

Yo cakkhundriyaṁ na parijānāti so domanassindriyaṁ nappajahitthāti?

Dve puggalā cakkhundriyaṁ na parijānanti, no ca domanassindriyaṁ nappajahittha. Cha puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahittha.

Yo vā pana domanassindriyaṁ nappajahittha so cakkhundriyaṁ na parijānātīti? Āmantā.

Yo cakkhundriyaṁ na parijānāti so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Cha puggalā cakkhundriyaṁ na parijānanti, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvittha so cakkhundriyaṁ na parijānātīti? Āmantā.

Yo cakkhundriyaṁ na parijānāti so aññindriyaṁ na bhāvitthāti?

Arahā cakkhundriyaṁ na parijānāti, no ca aññindriyaṁ na bhāvittha. Satta puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṁ na bhāvittha so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī aññindriyaṁ na bhāvittha, no ca cakkhundriyaṁ na parijānāti. Satta puggalā aññindriyañca na bhāvittha cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so aññātāvindriyaṁ na sacchikaritthāti?

Arahā cakkhundriyaṁ na parijānāti, no ca aññātāvindriyaṁ na sacchikarittha. Aṭṭha puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī aññātāvindriyaṁ na sacchikarittha, no ca cakkhundriyaṁ na parijānāti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahati so anaññātaññassāmītindriyaṁ na bhāvitthāti?

Cha puggalā domanassindriyaṁ nappajahanti, no ca anaññātaññassāmītindriyaṁ na bhāvittha. Dve puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvittha so domanassindriyaṁ nappajahatīti? Āmantā.

Yo domanassindriyaṁ nappajahati so aññindriyaṁ na bhāvitthāti?

Arahā domanassindriyaṁ nappajahati, no ca aññindriyaṁ na bhāvittha. Satta puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṁ na bhāvittha so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī aññindriyaṁ na bhāvittha, no ca domanassindriyaṁ nappajahati. Satta puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahanti.

Yo domanassindriyaṁ nappajahati so aññātāvindriyaṁ na sacchikaritthāti?

Arahā domanassindriyaṁ nappajahati, no ca aññātāvindriyaṁ na sacchikarittha. Aṭṭha puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī aññātāvindriyaṁ na sacchikarittha, no ca domanassindriyaṁ nappajahati. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahanti. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññindriyaṁ na bhāvitthāti?

Arahā anaññātaññassāmītindriyaṁ na bhāveti, no ca aññindriyaṁ na bhāvittha. Satta puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṁ na bhāvittha so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako aññindriyaṁ na bhāvittha, no ca anaññātaññassāmītindriyaṁ na bhāveti. Satta puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāventi.

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikaritthāti?

Arahā anaññātaññassāmītindriyaṁ na bhāveti, no ca aññātāvindriyaṁ na sacchikarittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so anaññātaññassāmītindriyaṁ na bhāvetīti?

Aṭṭhamako aññātāvindriyaṁ na sacchikarittha, no ca anaññātaññassāmītindriyaṁ na bhāveti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikaritthāti?

Arahā aññindriyaṁ na bhāveti, no ca aññātāvindriyaṁ na sacchikarittha. Cha puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṁ na sacchikarittha so aññindriyaṁ na bhāvetīti?

Tayo maggasamaṅgino aññātāvindriyaṁ na sacchikarittha, no ca aññindriyaṁ na bhāventi. Cha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāventi. (Aññindriyamūlakaṁ.)