From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

3. Khantīvādījātaka

ā€œYo te hatthe ca pāde ca,

kaį¹‡į¹‡anāsaƱca chedayi;

Tassa kujjha mahāvīra,

mā raį¹­į¹­haį¹ vinasā idaį¹ā€.

ā€œYo me hatthe ca pāde ca,

kaį¹‡į¹‡anāsaƱca chedayi;

Ciraį¹ jÄ«vatu so rājā,

na hi kujjhanti mādisāā€.

AhÅ« atÄ«tamaddhānaį¹,

samaį¹‡o khantidÄ«pano;

Taį¹ khantiyāyeva į¹­hitaį¹,

kāsirājā achedayi.

Tassa kammapharusassa,

vipāko kaį¹­uko ahu;

Yaį¹ kāsirājā vedesi,

nirayamhi samappitoti.

KhantÄ«vādÄ«jātakaį¹ tatiyaį¹.
PreviousNext