From:

PreviousNext

Jātaka

PaƱcakanipāta

Vaį¹‡į¹‡Ärohavagga

2. SÄ«lavÄ«maį¹sajātaka

ā€œSÄ«laį¹ seyyo sutaį¹ seyyo,

iti me saį¹sayo ahu;

Sīlameva sutā seyyo,

iti me natthi saį¹sayo.

Moghā jāti ca vaį¹‡į¹‡o ca,

sÄ«lameva kiruttamaį¹;

SÄ«lena anupetassa,

sutenattho na vijjati.

Khattiyo ca adhammaį¹­į¹­ho,

vesso cādhammanissito;

Te pariccajjubho loke,

upapajjanti duggatiį¹.

Khattiyā brāhmaį¹‡Ä vessā,

suddā caį¹‡įøÄlapukkusā;

Idha dhammaį¹ caritvāna,

bhavanti tidive samā.

Na vedā samparāyāya,

Na jāti nāpi bandhavā;

SakaƱca sÄ«laį¹ saį¹suddhaį¹,

Samparāyāya sukhāya cāā€ti.

SÄ«lavÄ«maį¹sajātakaį¹ dutiyaį¹.
PreviousNext