From:
JÄtaka
PaƱcakanipÄta
Vaį¹į¹Ärohavagga
2. SÄ«lavÄ«maį¹sajÄtaka
āSÄ«laį¹ seyyo sutaį¹ seyyo,
iti me saį¹sayo ahu;
SÄ«lameva sutÄ seyyo,
iti me natthi saį¹sayo.
MoghÄ jÄti ca vaį¹į¹o ca,
sÄ«lameva kiruttamaį¹;
SÄ«lena anupetassa,
sutenattho na vijjati.
Khattiyo ca adhammaį¹į¹ho,
vesso cÄdhammanissito;
Te pariccajjubho loke,
upapajjanti duggatiį¹.
KhattiyÄ brÄhmaį¹Ä vessÄ,
suddÄ caį¹įøÄlapukkusÄ;
Idha dhammaį¹ caritvÄna,
bhavanti tidive samÄ.
Na vedÄ samparÄyÄya,
Na jÄti nÄpi bandhavÄ;
SakaƱca sÄ«laį¹ saį¹suddhaį¹,
SamparÄyÄya sukhÄya cÄāti.
SÄ«lavÄ«maį¹sajÄtakaį¹ dutiyaį¹.