From:

PreviousNext

Jātaka

PaƱcakanipāta

Vaį¹‡į¹‡Ärohavagga

3. Hirijātaka

ā€œHiriį¹ tarantaį¹ vijigucchamānaį¹,

TavāhamasmÄ« iti bhāsamānaį¹;

Seyyāni kammāni anādiyantaį¹,

Neso mamanti iti naį¹ vijaƱƱā.

YaƱhi kayirā taƱhi vade,

yaį¹ na kayirā na taį¹ vade;

Akarontaį¹ bhāsamānaį¹,

parijānanti paį¹‡įøitā.

Na so mitto yo sadā appamatto,

Bhedāsaį¹…kÄ« randhamevānupassÄ«;

YasmiƱca setī urasīva putto,

Sa ve mitto yo abhejjo parehi.

Pāmojjakaraį¹‡aį¹ į¹­hānaį¹,

pasaį¹sāvahanaį¹ sukhaį¹;

Phalānisaį¹so bhāveti,

vahanto porisaį¹ dhuraį¹.

Pavivekarasaį¹ pitvā,

rasaį¹ upasamassa ca;

Niddaro hoti nippāpo,

dhammappÄ«tirasaį¹ pivanā€ti.

Hirijātakaį¹ tatiyaį¹.
PreviousNext