From:
JÄtaka
PaƱcakanipÄta
Vaį¹į¹Ärohavagga
3. HirijÄtaka
āHiriį¹ tarantaį¹ vijigucchamÄnaį¹,
TavÄhamasmÄ« iti bhÄsamÄnaį¹;
SeyyÄni kammÄni anÄdiyantaį¹,
Neso mamanti iti naį¹ vijaƱƱÄ.
YaƱhi kayirÄ taƱhi vade,
yaį¹ na kayirÄ na taį¹ vade;
Akarontaį¹ bhÄsamÄnaį¹,
parijÄnanti paį¹įøitÄ.
Na so mitto yo sadÄ appamatto,
BhedÄsaį¹
kÄ« randhamevÄnupassÄ«;
YasmiƱca setī urasīva putto,
Sa ve mitto yo abhejjo parehi.
PÄmojjakaraį¹aį¹ į¹hÄnaį¹,
pasaį¹sÄvahanaį¹ sukhaį¹;
PhalÄnisaį¹so bhÄveti,
vahanto porisaį¹ dhuraį¹.
Pavivekarasaį¹ pitvÄ,
rasaį¹ upasamassa ca;
Niddaro hoti nippÄpo,
dhammappÄ«tirasaį¹ pivanāti.
HirijÄtakaį¹ tatiyaį¹.