From:
JÄtaka
SattakanipÄta
Kukkuvagga
3. SutanujÄtaka
āRÄjÄ te bhattaį¹ pÄhesi,
Suciį¹ maį¹sÅ«pasecanaį¹;
Maghadevasmiį¹ adhivatthe,
Ehi nikkhamma bhuƱjasuā.
āEhi mÄį¹ava orena,
bhikkhamÄdÄya sÅ«pitaį¹;
TvaƱca mÄį¹ava bhikkhÄ ca,
ubho bhakkhÄ bhavissathaā.
āAppakena tuvaį¹ yakkha,
thullamatthaį¹ jahissasi;
Bhikkhaį¹ te nÄharissanti,
janÄ maraį¹asaƱƱino.
LaddhÄya yakkhÄ tava niccabhikkhaį¹,
Suciį¹ paį¹Ä«taį¹ rasasÄ upetaį¹;
BhikkhaƱca te Ähariyo naro idha,
Sudullabho hehiti bhakkhite mayiā.
āMameva sutano attho,
yathÄ bhÄsasi mÄį¹ava;
MayÄ tvaį¹ samanuƱƱÄto,
sotthiį¹ passÄhi mÄtaraį¹.
Khaggaį¹ chattaƱca pÄtiƱca,
gacchamÄdÄya mÄį¹ava;
Sotthiį¹ passatu te mÄtÄ,
tvaƱca passÄhi mÄtaraį¹ā.
āEvaį¹ yakkha sukhÄ« hohi,
saha sabbehi ƱÄtibhi;
DhanaƱca me adhigataį¹,
raƱƱo ca vacanaį¹ katanāti.
SutanujÄtakaį¹ tatiyaį¹.