From:
MilindapaƱha
OpammakathÄpaƱha
Samuddavagga
8. NiyÄmakaį¹
gapaƱha
āBhante nÄgasena, āniyÄmakassa tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, niyÄmako rattindivaį¹ satataį¹ samitaį¹ appamatto yattappayatto nÄvaį¹ sÄreti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena cittaį¹ niyÄmayamÄnena rattindivaį¹ satataį¹ samitaį¹ appamattena yattappayattena yoniso manasikÄrena cittaį¹ niyÄmetabbaį¹.
Idaį¹, mahÄrÄja, niyÄmakassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena dhammapadeā
āAppamÄdaratÄ hotha,
sacittamanurakkhatha;
DuggÄ uddharathattÄnaį¹,
paį¹
ke sannova kuƱjaroāti.
Puna caparaį¹, mahÄrÄja, niyÄmakassa yaį¹ kiƱci mahÄsamudde kalyÄį¹aį¹ vÄ pÄpakaį¹ vÄ, sabbaį¹ taį¹ viditaį¹ hoti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena kusalÄkusalaį¹ sÄvajjÄnavajjaį¹ hÄ«nappaį¹Ä«taį¹ kaį¹hasukkasappaį¹ibhÄgaį¹ vijÄnitabbaį¹.
Idaį¹, mahÄrÄja, niyÄmakassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, niyÄmako yante muddikaį¹ deti āmÄ koci yantaį¹ ÄmasitthÄāti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena citte saį¹varamuddikÄ dÄtabbÄ āmÄ kiƱci pÄpakaį¹ akusalavitakkaį¹ vitakkesÄ«āti, idaį¹, mahÄrÄja, niyÄmakassa tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena saį¹yuttanikÄyavareā
āmÄ, bhikkhave, pÄpake akusale vitakke vitakkeyyÄtha, seyyathidaį¹ā
kÄmavitakkaį¹ byÄpÄdavitakkaį¹ vihiį¹sÄvitakkanāāti.
NiyÄmakaį¹
gapaƱho aį¹į¹hamo.