From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Samuddavagga

8. Niyāmakaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜niyāmakassa tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, niyāmako rattindivaį¹ satataį¹ samitaį¹ appamatto yattappayatto nāvaį¹ sāreti;

evameva kho, mahārāja, yoginā yogāvacarena cittaį¹ niyāmayamānena rattindivaį¹ satataį¹ samitaį¹ appamattena yattappayattena yoniso manasikārena cittaį¹ niyāmetabbaį¹.

Idaį¹, mahārāja, niyāmakassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena dhammapadeā€”

ā€˜Appamādaratā hotha,

sacittamanurakkhatha;

Duggā uddharathattānaį¹,

paį¹…ke sannova kuƱjaroā€™ti.

Puna caparaį¹, mahārāja, niyāmakassa yaį¹ kiƱci mahāsamudde kalyāį¹‡aį¹ vā pāpakaį¹ vā, sabbaį¹ taį¹ viditaį¹ hoti;

evameva kho, mahārāja, yoginā yogāvacarena kusalākusalaį¹ sāvajjānavajjaį¹ hÄ«nappaį¹‡Ä«taį¹ kaį¹‡hasukkasappaį¹­ibhāgaį¹ vijānitabbaį¹.

Idaį¹, mahārāja, niyāmakassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, niyāmako yante muddikaį¹ deti ā€˜mā koci yantaį¹ āmasitthāā€™ti;

evameva kho, mahārāja, yoginā yogāvacarena citte saį¹varamuddikā dātabbā ā€˜mā kiƱci pāpakaį¹ akusalavitakkaį¹ vitakkesÄ«ā€™ti, idaį¹, mahārāja, niyāmakassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena saį¹yuttanikāyavareā€”

ā€˜mā, bhikkhave, pāpake akusale vitakke vitakkeyyātha, seyyathidaį¹ā€”

kāmavitakkaį¹ byāpādavitakkaį¹ vihiį¹sāvitakkanā€™ā€ti.

Niyāmakaį¹…gapaƱho aį¹­į¹­hamo.
PreviousNext