From:

PreviousNext

Therāpadāna

Mahāparivāravagga

Jātipūjakattheraapadāna

ā€œJāyantassa vipassissa,

āloko vipulo ahu;

Pathavī ca pakampittha,

sasāgarā sapabbatā.

Nemittā ca viyākaį¹su,

buddho loke bhavissati;

Aggo ca sabbasattānaį¹,

janataį¹ uddharissati.

Nemittānaį¹ suį¹‡itvāna,

jātipÅ«jamakāsahaį¹;

Edisā pūjanā natthi,

yādisā jātipūjanā.

Saį¹…kharitvāna kusalaį¹,

sakaį¹ cittaį¹ pasādayiį¹;

JātipÅ«jaį¹ karitvāna,

tattha kālaį¹…kato ahaį¹.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

Sabbe satte abhibhomi,

jātipÅ«jāyidaį¹ phalaį¹.

Dhātiyo maį¹ upaį¹­į¹­hanti,

mama cittavasānugā;

Na tā sakkonti kopetuį¹,

jātipÅ«jāyidaį¹ phalaį¹.

Ekanavutito kappe,

yaį¹ pÅ«jamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

jātipÅ«jāyidaį¹ phalaį¹.

Supāricariyā nāma,

catuttiį¹sa janādhipā;

Ito tatiyakappamhi,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā jātipÅ«jako thero imā gāthāyo abhāsitthāti.

JātipÅ«jakattherassāpadānaį¹ dasamaį¹.

Mahāparivāravaggo dvādasamo.

Tassuddānaį¹

Parivārasumaį¹…galā,

saraį¹‡Äsanapupphiyā;

CitapÅ«jÄ« buddhasaƱƱī,

maggupaį¹­į¹­hānajātinā;

Gāthāyo navuti vuttā,

gaį¹‡itāyo vibhāvihi.
PreviousNext