From:
TherÄpadÄna
ÄrakkhadÄyakavagga
9 KandalipupphiyattheraapadÄna
āSindhuyÄ nadiyÄ tÄ«re,
ahosiį¹ kassako tadÄ;
ParakammÄyane yutto,
parabhattaį¹ apassito.
Sindhuį¹ anucarantohaį¹,
siddhatthaį¹ jinamaddasaį¹;
SamÄdhinÄ nisinnaį¹va,
satapattaį¹va pupphitaį¹.
Satta kandalipupphÄni,
vaį¹į¹e chetvÄnahaį¹ tadÄ;
Matthake abhiropesiį¹,
buddhassÄdiccabandhuno.
Suvaį¹į¹avaį¹į¹aį¹ sambuddhaį¹,
AnukÅ«le samÄhitaį¹;
TidhÄpabhinnamÄtaį¹
gaį¹,
KuƱjaraį¹va durÄsadaį¹.
Tamahaį¹ upagantvÄna,
nipakaį¹ bhÄvitindriyaį¹;
AƱjaliį¹ paggahetvÄna,
avandiį¹ satthuno ahaį¹.
Catunnavutito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kandalipupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
KandalipupphiyattherassÄpadÄnaį¹ navamaį¹.