From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

9 Kandalipupphiyattheraapadāna

ā€œSindhuyā nadiyā tÄ«re,

ahosiį¹ kassako tadā;

Parakammāyane yutto,

parabhattaį¹ apassito.

Sindhuį¹ anucarantohaį¹,

siddhatthaį¹ jinamaddasaį¹;

Samādhinā nisinnaį¹va,

satapattaį¹va pupphitaį¹.

Satta kandalipupphāni,

vaį¹‡į¹­e chetvānahaį¹ tadā;

Matthake abhiropesiį¹,

buddhassādiccabandhuno.

Suvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

AnukÅ«le samāhitaį¹;

Tidhāpabhinnamātaį¹…gaį¹,

KuƱjaraį¹va durāsadaį¹.

Tamahaį¹ upagantvāna,

nipakaį¹ bhāvitindriyaį¹;

AƱjaliį¹ paggahetvāna,

avandiį¹ satthuno ahaį¹.

Catunnavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.

Kandalipupphiyattherassāpadānaį¹ navamaį¹.
PreviousNext