Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.127 Linked Discourses 22.127

13. Avijjāvagga 13. Ignorance

Dutiyasamudayadhammasutta Liable To Originate (2nd)

Ekaį¹ samayaį¹ āyasmā ca sāriputto āyasmā ca mahākoį¹­į¹­hiko bārāį¹‡asiyaį¹ viharanti isipatane migadāye. At one time Venerable Sāriputta and Venerable Mahākoį¹­į¹­hita were staying near Varanasi, in the deer park at Isipatana. ā€¦

Atha kho āyasmā mahākoį¹­į¹­hiko sāyanhasamayaį¹ paį¹­isallānā vuį¹­į¹­hito ā€¦peā€¦ ekamantaį¹ nisinno kho āyasmā mahākoį¹­į¹­hiko āyasmantaį¹ sāriputtaį¹ etadavoca: Mahākoį¹­į¹­hita said to Sāriputta:

ā€œā€˜avijjā, avijjāā€™ti, āvuso sāriputta, vuccati. ā€œReverend Sāriputta, they speak of this thing called ā€˜ignoranceā€™.

Katamā nu kho, āvuso, avijjā; What is ignorance?

kittāvatā ca avijjāgato hotÄ«ā€ti? And how is an ignorant person defined?ā€

ā€œIdhāvuso assutavā puthujjano samudayadhammaį¹ rÅ«paį¹ ā€˜samudayadhammaį¹ rÅ«panā€™ti yathābhÅ«taį¹ nappajānāti; vayadhammaį¹ rÅ«paį¹ ā€¦peā€¦ ā€˜samudayavayadhammaį¹ rÅ«panā€™ti yathābhÅ«taį¹ nappajānāti. ā€œReverend, itā€™s when an unlearned ordinary person doesnā€™t truly understand form, which is liable to originate ā€¦ liable to vanish ā€¦ liable to originate and vanish, as form which is liable to originate and vanish.

Samudayadhammaį¹ vedanaį¹ ā€¦peā€¦ vayadhammaį¹ vedanaį¹ ā€¦peā€¦ ā€˜samudayavayadhammā vedanāā€™ti yathābhÅ«taį¹ nappajānāti. They donā€™t truly understand feeling ā€¦

Samudayadhammaį¹ saƱƱaį¹ ā€¦peā€¦ perception ā€¦

samudayadhamme saį¹…khāre ā€¦peā€¦ vayadhamme saį¹…khāre ā€¦peā€¦ samudayavayadhamme saį¹…khāre ā€˜samudayavayadhammā saį¹…khārāā€™ti yathābhÅ«taį¹ nappajānāti. choices ā€¦

Samudayadhammaį¹ viƱƱāį¹‡aį¹ ā€¦peā€¦ samudayavayadhammaį¹ viƱƱāį¹‡aį¹ ā€˜samudayavayadhammaį¹ viƱƱāį¹‡anā€™ti yathābhÅ«taį¹ nappajānāti. consciousness, which is liable to originate ā€¦ liable to vanish ā€¦ liable to originate and vanish, as consciousness which is liable to originate and vanish.

Ayaį¹ vuccati, āvuso, avijjā; This is called ignorance.

ettāvatā ca avijjāgato hotÄ«ā€ti. And this is how an ignorant person is defined.ā€

Dutiyaį¹.
PreviousNext