Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.127 Linked Discourses 22.127
13. AvijjÄvagga 13. Ignorance
Dutiyasamudayadhammasutta Liable To Originate (2nd)
Ekaį¹ samayaį¹ ÄyasmÄ ca sÄriputto ÄyasmÄ ca mahÄkoį¹į¹hiko bÄrÄį¹asiyaį¹ viharanti isipatane migadÄye. At one time Venerable SÄriputta and Venerable MahÄkoį¹į¹hita were staying near Varanasi, in the deer park at Isipatana. ā¦
Atha kho ÄyasmÄ mahÄkoį¹į¹hiko sÄyanhasamayaį¹ paį¹isallÄnÄ vuį¹į¹hito ā¦peā¦ ekamantaį¹ nisinno kho ÄyasmÄ mahÄkoį¹į¹hiko Äyasmantaį¹ sÄriputtaį¹ etadavoca: MahÄkoį¹į¹hita said to SÄriputta:
āāavijjÄ, avijjÄāti, Ävuso sÄriputta, vuccati. āReverend SÄriputta, they speak of this thing called āignoranceā.
KatamÄ nu kho, Ävuso, avijjÄ; What is ignorance?
kittÄvatÄ ca avijjÄgato hotÄ«āti? And how is an ignorant person defined?ā
āIdhÄvuso assutavÄ puthujjano samudayadhammaį¹ rÅ«paį¹ āsamudayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ nappajÄnÄti; vayadhammaį¹ rÅ«paį¹ ā¦peā¦ āsamudayavayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ nappajÄnÄti. āReverend, itās when an unlearned ordinary person doesnāt truly understand form, which is liable to originate ā¦ liable to vanish ā¦ liable to originate and vanish, as form which is liable to originate and vanish.
Samudayadhammaį¹ vedanaį¹ ā¦peā¦ vayadhammaį¹ vedanaį¹ ā¦peā¦ āsamudayavayadhammÄ vedanÄāti yathÄbhÅ«taį¹ nappajÄnÄti. They donāt truly understand feeling ā¦
Samudayadhammaį¹ saƱƱaį¹ ā¦peā¦ perception ā¦
samudayadhamme saį¹
khÄre ā¦peā¦ vayadhamme saį¹
khÄre ā¦peā¦ samudayavayadhamme saį¹
khÄre āsamudayavayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ nappajÄnÄti. choices ā¦
Samudayadhammaį¹ viƱƱÄį¹aį¹ ā¦peā¦ samudayavayadhammaį¹ viƱƱÄį¹aį¹ āsamudayavayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ nappajÄnÄti. consciousness, which is liable to originate ā¦ liable to vanish ā¦ liable to originate and vanish, as consciousness which is liable to originate and vanish.
Ayaį¹ vuccati, Ävuso, avijjÄ; This is called ignorance.
ettÄvatÄ ca avijjÄgato hotÄ«āti. And this is how an ignorant person is defined.ā
Dutiyaį¹.