Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 28.2 Linked Discourses 28.2

1. Sāriputtavagga 1. With Sāriputta

Avitakkasutta Without Placing the Mind

Sāvatthinidānaį¹. At SāvatthÄ«.

Addasā kho āyasmā ānando ā€¦peā€¦ āyasmantaį¹ sāriputtaį¹ etadavoca: Venerable Ānanda saw Venerable Sāriputta and said to him:

ā€œvippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaį¹‡į¹‡o pariyodāto. ā€œReverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsÄ«ā€ti? What meditation were you practicing today?ā€

ā€œIdhāhaį¹, āvuso, vitakkavicārānaį¹ vÅ«pasamā ajjhattaį¹ sampasādanaį¹ cetaso ekodibhāvaį¹ avitakkaį¹ avicāraį¹ samādhijaį¹ pÄ«tisukhaį¹ dutiyaį¹ jhānaį¹ upasampajja viharāmi. ā€œReverend, as the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Tassa mayhaį¹, āvuso, na evaį¹ hoti: But it didnā€™t occur to me:

ā€˜ahaį¹ dutiyaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ dutiyaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ dutiyā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the second absorptionā€™ or ā€˜I have entered the second absorptionā€™ or ā€˜I am emerging from the second absorptionā€™.ā€

Tathā hi panāyasmato sāriputtassa dÄ«gharattaį¹ ahaį¹…kāramamaį¹…kāramānānusayā susamÅ«hatā. ā€œThat must be because Venerable Sāriputta has long ago totally eradicated I-making, mine-making, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaį¹ hoti: Thatā€™s why it didnā€™t occur to you:

ā€œā€˜ahaį¹ dutiyaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ dutiyaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ dutiyā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the second absorptionā€™ or ā€˜I have entered the second absorptionā€™ or ā€˜I am emerging from the second absorptionā€™.ā€

Dutiyaį¹.
PreviousNext