Other Translations: Deutsch , Lietuvių kalba , Srpski
From:
Saį¹yutta NikÄya 35.5 Linked Discourses 35.5
1. Aniccavagga 1. Impermanence
BÄhiradukkhasutta The Exterior as Suffering
āRÅ«pÄ, bhikkhave, dukkhÄ. āMendicants, sights are suffering.
Yaį¹ dukkhaį¹ tadanattÄ; Whatās suffering is not-self.
yadanattÄ taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹. And whatās not-self should be truly seen with right understanding like this: āThis is not mine, I am not this, this is not my self.ā ā¦ā
SaddÄ ā¦
gandhÄ ā¦
rasÄ ā¦
phoį¹į¹habbÄ ā¦
dhammÄ dukkhÄ.
Yaį¹ dukkhaį¹ tadanattÄ.
YadanattÄ taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹.
Evaį¹ passaį¹ ā¦peā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti.
PaƱcamaį¹.