Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.207ā€“209 Linked Discourses 35.207ā€“209

17. Saį¹­į¹­hipeyyālavagga 17. Sixty Abbreviated Texts

AjjhattātÄ«tādiyaį¹dukkhasutta The Interior and Whatā€™s Suffering in the Three Times

ā€œCakkhu, bhikkhave, dukkhaį¹ atÄ«taį¹ anāgataį¹ paccuppannaį¹. ā€œMendicants, in the past ā€¦ future ā€¦ present the eye, ear, nose, tongue, body, and mind are suffering.

Yaį¹ dukkhaį¹, tadanattā. Whatā€™s suffering is not-self ā€¦ā€

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦

jivhā dukkhā ā€¦peā€¦

mano dukkho atīto anāgato paccuppanno.

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹ ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext