sutta » kn » bv » Buddhavaṁsa

4. Koṇḍaññabuddhavaṁsa

“Dīpaṅkarassa aparena,

Koṇḍañño nāma nāyako;

Anantatejo amitayaso,

Appameyyo durāsado.

Dharaṇūpamo khamanena,

sīlena sāgarūpamo;

Samādhinā merūpamo,

ñāṇena gaganūpamo.

Indriyabalabojjhaṅga-

maggasaccappakāsanaṁ;

Pakāsesi sadā buddho,

hitāya sabbapāṇinaṁ.

Dhammacakkaṁ pavattente,

koṇḍaññe lokanāyake;

Koṭisatasahassānaṁ,

paṭhamābhisamayo ahu.

Tato parampi desente,

naramarūnaṁ samāgame;

Navutikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Titthiye abhimaddanto,

yadā dhammamadesayi;

Asītikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

koṇḍaññassa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo;

Dutiyo koṭisahassānaṁ,

tatiyo navutikoṭinaṁ.

Ahaṁ tena samayena,

vijitāvī nāma khattiyo;

Samuddaṁ antamantena,

issariyaṁ vattayāmahaṁ.

Koṭisatasahassānaṁ,

vimalānaṁ mahesinaṁ;

Saha lokagganāthena,

paramannena tappayiṁ.

Sopi maṁ buddho byākāsi,

koṇḍañño lokanāyako;

‘Aparimeyyito kappe,

buddho loke bhavissati.

Padhānaṁ padahitvāna,

katvā dukkarakārikaṁ;

Assatthamūle sambuddho,

bujjhissati mahāyaso.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaṁ hessati gotamo.

Kolito upatisso ca,

aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko,

upaṭṭhissatimaṁ jinaṁ.

Khemā uppalavaṇṇā ca,

aggā hessanti sāvikā;

Bodhi tassa bhagavato,

assatthoti pavuccati.

Citto ca hatthāḷavako,

aggā hessantupaṭṭhakā;

Nandamātā ca uttarā,

aggā hessantupaṭṭhikā;

Āyu vassasataṁ tassa,

gotamassa yasassino’.

Idaṁ sutvāna vacanaṁ,

asamassa mahesino;

Āmoditā naramarū,

‘buddhabījaṁ kira ayaṁ’.

Ukkuṭṭhisaddā vattanti,

apphoṭenti hasanti ca;

Katañjalī namassanti,

dasasahassidevatā.

‘Yadimassa lokanāthassa,

virajjhissāma sāsanaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ.

Yathā manussā nadiṁ tarantā,

Paṭititthaṁ virajjhiya;

Heṭṭhātitthe gahetvāna,

Uttaranti mahānadiṁ.

Evamevaṁ mayaṁ sabbe,

yadi muñcāmimaṁ jinaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ’.

Tassāhaṁ vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Tameva atthaṁ sādhento,

mahārajjaṁ jine adaṁ;

Mahārajjaṁ daditvāna,

pabbajiṁ tassa santike.

Suttantaṁ vinayañcāpi,

navaṅgaṁ satthusāsanaṁ;

Sabbaṁ pariyāpuṇitvāna,

sobhayiṁ jinasāsanaṁ.

Tatthappamatto viharanto,

nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṁ gantvā,

brahmalokamagañchahaṁ.

Nagaraṁ rammavatī nāma,

sunando nāma khattiyo;

Sujātā nāma janikā,

koṇḍaññassa mahesino.

Dasavassasahassāni,

agāraṁ ajjha so vasi;

Suci suruci subho ca,

tayo pāsādamuttamā.

Tīṇi satasahassāni,

nāriyo samalaṅkatā;

Rucidevī nāma nārī,

vijitaseno atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnadasamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

koṇḍañño dvipaduttamo;

Vatti cakkaṁ mahāvīro,

devānaṁ nagaruttame.

Bhaddo ceva subhaddo ca,

ahesuṁ aggasāvakā;

Anuruddho nāmupaṭṭhāko,

koṇḍaññassa mahesino.

Tissā ca upatissā ca,

ahesuṁ aggasāvikā;

Sālakalyāṇiko bodhi,

koṇḍaññassa mahesino.

Soṇo ca upasoṇo ca,

ahesuṁ aggupaṭṭhakā;

Nandā ceva sirīmā ca,

ahesuṁ aggupaṭṭhikā.

So aṭṭhāsīti hatthāni,

accuggato mahāmuni;

Sobhate uḷurājāva,

sūriyo majjhanhike yathā.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Khīṇāsavehi vimalehi,

vicittā āsi medanī;

Yathā gaganamuḷūhi,

evaṁ so upasobhatha.

Tepi nāgā appameyyā,

asaṅkhobbhā durāsadā;

Vijjupātaṁva dassetvā,

nibbutā te mahāyasā.

Sā ca atuliyā jinassa iddhi,

Ñāṇaparibhāvito ca samādhi;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Koṇḍañño pavaro buddho,

Candārāmamhi nibbuto;

Tattheva cetiyo citto,

Satta yojanamussito”ti.

Koṇḍaññassa bhagavato vaṁso dutiyo.