abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.9. Akusalavipākaabyākata

2.1.9.1. Akusalavipākapañcaviññāṇa

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ …pe…

sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti dukkhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, dukkhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, dukkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjākāyaviññāṇadhātusamphassajaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti …pe….

Katamaṁ tasmiṁ samaye dukkhaṁ hoti?

Yaṁ tasmiṁ samaye kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

idaṁ tasmiṁ samaye dukkhaṁ hoti …pe….

Katamaṁ tasmiṁ samaye dukkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

idaṁ tasmiṁ samaye dukkhindriyaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā kāyaviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Akusalavipākapañcaviññāṇāni.

2.1.9.2. Akusalavipākamanodhātu

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manodhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Akusalavipākā manodhātu.

2.1.9.3. Akusalavipākamanoviññāṇadhātu

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Akusalavipākā manoviññāṇadhātu.

Vipākā abyākatā.