abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.3 Nikkhepakaṇḍa

2.3.3. Suttantikadukanikkhepa

2.3.3.1. Vijjābhāgīduka

Katame dhammā vijjābhāgino?

Vijjāya sampayuttakā dhammā—

ime dhammā vijjābhāgino.

Katame dhammā avijjābhāgino?

Avijjāya sampayuttakā dhammā—

ime dhammā avijjābhāgino.

2.3.3.2. Vijjūpamaduka

Katame dhammā vijjūpamā?

Heṭṭhimesu tīsu ariyamaggesu paññā—

ime dhammā vijjūpamā.

Katame dhammā vajirūpamā?

Upariṭṭhime arahattamagge paññā—

ime dhammā vajirūpamā.

2.3.3.3. Bāladuka

Katame dhammā bālā?

Ahirīkañca anottappañca—

ime dhammā bālā.

Sabbepi akusalā dhammā bālā.

Katame dhammā paṇḍitā?

Hirī ca ottappañca—

ime dhammā paṇḍitā.

Sabbepi kusalā dhammā paṇḍitā.

2.3.3.4. Kaṇhaduka

Katame dhammā kaṇhā?

Ahirīkañca anottappañca—

ime dhammā kaṇhā.

Sabbepi akusalā dhammā kaṇhā.

Katame dhammā sukkā?

Hirī ca ottappañca—

ime dhammā sukkā?

Sabbepi kusalā dhammā sukkā.

2.3.3.5. Tapanīyaduka

Katame dhammā tapanīyā?

Kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ—

ime dhammā tapanīyā.

Sabbepi akusalā dhammā tapanīyā.

Katame dhammā atapanīyā?

Kāyasucaritaṁ, vacīsucaritaṁ, manosucaritaṁ—

ime dhammā atapanīyā.

Sabbepi kusalā dhammā atapanīyā.

2.3.3.6. Adhivacanaduka

Katame dhammā adhivacanā?

Yā tesaṁ tesaṁ dhammānaṁ saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo—

ime dhammā adhivacanā.

Sabbeva dhammā adhivacanapathā.

2.3.3.7. Niruttiduka

Katame dhammā nirutti?

Yā tesaṁ tesaṁ dhammānaṁ saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo—

ime dhammā nirutti.

Sabbeva dhammā niruttipathā.

2.3.3.8. Paññattiduka

Katame dhammā paññatti?

Yā tesaṁ tesaṁ dhammānaṁ saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo—

ime dhammā paññatti.

Sabbeva dhammā paññattipathā.

2.3.3.9. Nāmaduka

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, asaṅkhatā ca dhātu—

idaṁ vuccati nāmaṁ.

Tattha katamaṁ rūpaṁ?

Cattāro ca mahābhūtā, catunnañca mahābhūtānaṁ upādāya rūpaṁ—

idaṁ vuccati rūpaṁ.

2.3.3.10. Avijjāduka

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati avijjā.

Tattha katamā bhavataṇhā?

Yo bhavesu bhavachando …pe… bhavajjhosānaṁ—

ayaṁ vuccati bhavataṇhā.

2.3.3.11. Bhavadiṭṭhiduka

Tattha katamā bhavadiṭṭhi?

Bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati bhavadiṭṭhi.

Tattha katamā vibhavadiṭṭhi?

Na bhavissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati vibhavadiṭṭhi.

2.3.3.12. Sassatadiṭṭhiduka

Tattha katamā sassatadiṭṭhi?

Sassato attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati sassatadiṭṭhi.

Tattha katamā ucchedadiṭṭhi?

Ucchijjissati attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati ucchedadiṭṭhi.

2.3.3.13. Antavādiṭṭhiduka

Tattha katamā antavā diṭṭhi?

Antavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati antavā diṭṭhi.

Tattha katamā anantavā diṭṭhi?

Anantavā attā ca loko cāti, yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati anantavā diṭṭhi.

2.3.3.14. Pubbantānudiṭṭhiduka

Tattha katamā pubbantānudiṭṭhi?

Pubbantaṁ ārabbha yā uppajjati diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati pubbantānudiṭṭhi.

Tattha katamā aparantānudiṭṭhi?

Aparantaṁ ārabbha yā uppajjati diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati aparantānudiṭṭhi.

2.3.3.15. Ahirikaduka

Tattha katamaṁ ahirikaṁ?

Yaṁ na hirīyati hiriyitabbena, na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati ahirikaṁ.

Tattha katamaṁ anottappaṁ?

Yaṁ na ottappati ottappitabbena, na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati anottappaṁ.

2.3.3.16. Hiriduka

Tattha katamā hirī?

Yaṁ hirīyati hiriyitabbena, hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ vuccati hirī.

Tattha katamaṁ ottappaṁ?

Yaṁ ottappati ottappitabbena, ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati ottappaṁ.

2.3.3.17. Dovacassatāduka

Tattha katamā dovacassatā?

Sahadhammike vuccamāne dovacassāyaṁ dovacassiyaṁ dovacassatā vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṁ anādaratā agāravatā appaṭissavatā—

ayaṁ vuccati dovacassatā.

Tattha katamā pāpamittatā?

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti taṁsampavaṅkatā—

ayaṁ vuccati pāpamittatā.

2.3.3.18. Sovacassatāduka

Tattha katamā sovacassatā?

Sahadhammike vuccamāne sovacassāyaṁ sovacassiyaṁ sovacassatā appaṭikūlaggāhitā avipaccanīkasātatā sagāravatā sādariyaṁ sādaratā sappaṭissavatā—

ayaṁ vuccati sovacassatā.

Tattha katamā kalyāṇamittatā?

Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti taṁsampavaṅkatā—

ayaṁ vuccati kalyāṇamittatā.

2.3.3.19. Āpattikusalatāduka

Tattha katamā āpattikusalatā?

Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo.

Yā tāsaṁ āpattīnaṁ āpattikusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati āpattikusalatā.

Tattha katamā āpattivuṭṭhānakusalatā?

Yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati āpattivuṭṭhānakusalatā.

2.3.3.20. Samāpattikusalatāduka

Tattha katamā samāpattikusalatā?

Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti.

Yā tāsaṁ samāpattīnaṁ samāpattikusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati samāpattikusalatā.

Tattha katamā samāpattivuṭṭhānakusalatā?

Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati samāpattivuṭṭhānakusalatā.

2.3.3.21. Dhātukusalatāduka

Tattha katamā dhātukusalatā?

Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu.

Yā tāsaṁ dhātūnaṁ dhātukusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati dhātukusalatā.

Tattha katamā manasikārakusalatā?

Yā tāsaṁ dhātūnaṁ manasikārakusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati manasikārakusalatā.

2.3.3.22. Āyatanakusalatāduka

Tattha katamā āyatanakusalatā?

Dvādasāyatanāni—

cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Yā tesaṁ āyatanānaṁ āyatanakusalatā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati āyatanakusalatā.

Tattha katamā paṭiccasamuppādakusalatā?

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti;

evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati paṭiccasamuppādakusalatā.

2.3.3.23. Ṭhānakusalatāduka

Tattha katamā ṭhānakusalatā?

Ye ye dhammā yesaṁ yesaṁ dhammānaṁ hetū paccayā uppādāya taṁ taṁ ṭhānanti, yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati ṭhānakusalatā.

Tattha katamā aṭṭhānakusalatā?

Ye ye dhammā yesaṁ yesaṁ dhammānaṁ na hetū na paccayā uppādāya taṁ taṁ aṭṭhānanti, yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati aṭṭhānakusalatā.

2.3.3.24. Ajjavaduka

Tattha katamo ajjavo?

Yā ajjavatā ajimhatā avaṅkatā akuṭilatā—

ayaṁ vuccati ajjavo.

Tattha katamo maddavo?

Yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā—

ayaṁ vuccati maddavo.

2.3.3.25. Khantiduka

Tattha katamā khanti?

Yā khanti khamanatā adhivāsanatā acaṇḍikkaṁ anasuropo attamanatā cittassa—

ayaṁ vuccati khanti.

Tattha katamaṁ soraccaṁ?

Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo—

idaṁ vuccati soraccaṁ.

Sabbopi sīlasaṁvaro soraccaṁ.

2.3.3.26. Sākhalyaduka

Tattha katamaṁ sākhalyaṁ?

Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, tathārūpiṁ vācaṁ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti;

yā tattha saṇhavācatā sakhilavācatā apharusavācatā—

idaṁ vuccati sākhalyaṁ.

Tattha katamo paṭisanthāro?

Dve paṭisanthārā—

āmisapaṭisanthāro ca dhammapaṭisanthāro ca.

Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā—

ayaṁ vuccati paṭisanthāro.

2.3.3.27. Indriyesuaguttadvāratāduka

Tattha katamā indriyesu aguttadvāratā?

Idhekacco cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati.

Yā imesaṁ channaṁ indriyānaṁ agutti agopanā anārakkho asaṁvaro—

ayaṁ vuccati indriyesu aguttadvāratā.

Tattha katamā bhojane amattaññutā?

Idhekacco appaṭisaṅkhā ayoniso āhāraṁ āhāreti davāya madāya maṇḍanāya vibhūsanāya.

Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane—

ayaṁ vuccati bhojane amattaññutā.

2.3.3.28. Indriyesuguttadvāratāduka

Tattha katamā indriyesu guttadvāratā?

Idhekacco cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati.

Yā imesaṁ channaṁ indriyānaṁ gutti gopanā ārakkho saṁvaro—

ayaṁ vuccati indriyesu guttadvāratā.

Tattha katamā bhojane mattaññutā?

Idhekacco paṭisaṅkhā yoniso āhāraṁ āhāreti—

neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.

Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane—

ayaṁ vuccati bhojane mattaññutā.

2.3.3.29. Muṭṭhasaccaduka

Tattha katamaṁ muṭṭhasaccaṁ?

Yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammussanatā—

idaṁ vuccati muṭṭhasaccaṁ.

Tattha katamaṁ asampajaññaṁ?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati asampajaññaṁ.

2.3.3.30. Satisampajaññaduka

Tattha katamā sati?

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

ayaṁ vuccati sati.

Tattha katamaṁ sampajaññaṁ?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati sampajaññaṁ.

2.3.3.31. Paṭisaṅkhānabaladuka

Tattha katamaṁ paṭisaṅkhānabalaṁ?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati paṭisaṅkhānabalaṁ.

Tattha katamaṁ bhāvanābalaṁ?

Yā kusalānaṁ dhammānaṁ āsevanā bhāvanā bahulīkammaṁ—

idaṁ vuccati bhāvanābalaṁ.

Sattapi bojjhaṅgā bhāvanābalaṁ.

2.3.3.32. Samathavipassanāduka

Tattha katamo samatho?

Yā cittassa ṭhiti …pe… sammāsamādhi—

ayaṁ vuccati samatho.

Tattha katamā vipassanā?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati vipassanā.

2.3.3.33. Samathanimittaduka

Tattha katamaṁ samathanimittaṁ?

Yā cittassa ṭhiti …pe… sammāsamādhi—

idaṁ vuccati samathanimittaṁ.

Tattha katamaṁ paggāhanimittaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati paggāhanimittaṁ.

2.3.3.34. Paggāhaduka

Tattha katamo paggāho?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati paggāho.

Tattha katamo avikkhepo?

Yā cittassa ṭhiti …pe… sammāsamādhi—

ayaṁ vuccati avikkhepo.

2.3.3.35. Sīlavipattiduka

Tattha katamā sīlavipatti?

Yo kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo—

ayaṁ vuccati sīlavipatti.

Sabbampi dussilyaṁ sīlavipatti.

Tattha katamā diṭṭhivipatti?

Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti;

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati diṭṭhivipatti.

Sabbāpi micchādiṭṭhi diṭṭhivipatti.

2.3.3.36. Sīlasampadāduka

Tattha katamā sīlasampadā?

Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo—

ayaṁ vuccati sīlasampadā.

Sabbopi sīlasaṁvaro sīlasampadā.

Tattha katamā diṭṭhisampadā?

Atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti;

yā evarūpā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati diṭṭhisampadā.

Sabbāpi sammādiṭṭhi diṭṭhisampadā.

2.3.3.37. Sīlavisuddhiduka

Tattha katamā sīlavisuddhi?

Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo—

ayaṁ vuccati sīlavisuddhi.

Sabbopi sīlasaṁvaro sīlavisuddhi.

Tattha katamā diṭṭhivisuddhi?

Kammassakatañāṇaṁ saccānulomikañāṇaṁ maggasamaṅgissa ñāṇaṁ phalasamaṅgissa ñāṇaṁ.

2.3.3.38. Diṭṭhivisuddhikhopanaduka

<b>Diṭṭhivisuddhi kho panā</b>ti—

yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

<b>Yathādiṭṭhissa ca padhānan</b>ti—

yo cetasiko vīriyārambho …pe… sammāvāyāmo.

2.3.3.39. Saṁvegasaṁvejananiyaṭṭhānaduka

<b>Saṁvego</b>ti—

jātibhayaṁ jarābhayaṁ byādhibhayaṁ maraṇabhayaṁ.

Saṁvejaniyaṁ ṭhānanti—

jāti jarā byādhi maraṇaṁ.

<b>Saṁviggassa ca yoniso padhānan</b>ti—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

2.3.3.40. Asantuṭṭhitākusaladhammaduka

<b>Asantuṭṭhitā ca kusalesu dhammesū</b>ti—

yā kusalānaṁ dhammānaṁ bhāvanāya asantuṭṭhassa bhiyyokamyatā.

<b>Appaṭivānitā ca padhānasmin</b>ti—

yā kusalānaṁ dhammānaṁ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṁ.

2.3.3.41. Vijjāduka

<b>Vijjā</b>ti—

tisso vijjā—

pubbenivāsānussati ñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā.

<b>Vimuttī</b>ti—

dve vimuttiyo—

cittassa adhimutti, nibbānañca.

2.3.3.42. Khayeñāṇaduka

<b>Khaye ñāṇan</b>ti—

maggasamaṅgissa ñāṇaṁ.

<b>Anuppāde ñāṇan</b>ti—

phalasamaṅgissa ñāṇaṁ.

Nikkhepakaṇḍo niṭṭhito.