sutta » kn » iti » vagga8 » Itivuttaka 70

Translators: sujato

So It Was Said 70

Tikanipāta
The Book of the Threes

Tatiyavagga
Chapter Three

Micchādiṭṭhikasutta

Having Wrong View

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:
This was said by the Buddha, the Perfected One: that is what I heard.

“Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
“Mendicants, I’ve seen beings who engaged in misconduct by body, speech, and mind, who abused the noble ones, who had wrong views and acted accordingly.

Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.
At the breaking up of the body, after death, they were reborn in a lower realm, a bad destination, a world of misery, hell.

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin.

Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Api ca, bhikkhave, yadeva sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmi.
I only say it because I’ve known, seen, and realized it for myself.”

Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā”ti.

Etamatthaṁ bhagavā avoca.
The Buddha spoke this matter.

Tatthetaṁ iti vuccati:
On this it is said:

“Micchā manaṁ paṇidhāya,
“When the mind has been misdirected,

micchā vācañca bhāsiya;
and words wrongly spoken,

Micchā kammāni katvāna,
and wrong bodily deeds have been done,

kāyena idha puggalo.
a person here

Appassutāpuññakaro,
unlearned, doer of bad deeds,

appasmiṁ idha jīvite;
though their life may be short,

Kāyassa bhedā duppañño,
when their body breaks up, that witless person

nirayaṁ sopapajjatī”ti.
is reborn in hell.”

Ayampi attho vutto bhagavatā, iti me sutanti.
This too is a matter that was spoken by the Blessed One: that is what I heard.

Paṭhamaṁ.