sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

8. Mahiṁsarājajātaka

“Kimatthamabhisandhāya,

lahucittassa dubbhino;

Sabbakāmadadasseva,

imaṁ dukkhaṁ titikkhasi.

Siṅgena nihanāhetaṁ,

padasā ca adhiṭṭhaha;

Bhiyyo bālā pakujjheyyuṁ,

no cassa paṭisedhako”.

“Mamevāyaṁ maññamāno,

aññepevaṁ karissati;

Te naṁ tattha vadhissanti,

sā me mutti bhavissatī”ti.

Mahiṁsarājajātakaṁ aṭṭhamaṁ.