sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

3. Brahmadattajātaka

“Dvayaṁ yācanako rāja,

brahmadatta nigacchati;

Alābhaṁ dhanalābhaṁ vā,

evaṁ dhammā hi yācanā.

Yācanaṁ rodanaṁ āhu,

pañcālānaṁ rathesabha;

Yo yācanaṁ paccakkhāti,

tamāhu paṭirodanaṁ.

Mā maddasaṁsu rodantaṁ,

pañcālā susamāgatā;

Tuvaṁ vā paṭirodantaṁ,

tasmā icchāmahaṁ raho”.

“Dadāmi te brāhmaṇa rohiṇīnaṁ,

Gavaṁ sahassaṁ saha puṅgavena;

Ariyo hi ariyassa kathaṁ na dajjā,

Sutvāna gāthā tava dhammayuttā”ti.

Brahmadattajātakaṁ tatiyaṁ.