sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

5. Godharājajātaka

“Samaṇaṁ taṁ maññamāno,

upagacchimasaññataṁ;

So maṁ daṇḍena pāhāsi,

yathā assamaṇo tathā”.

“Kiṁ te jaṭāhi dummedha,

kiṁ te ajinasāṭiyā;

Abbhantaraṁ te gahanaṁ,

bāhiraṁ parimajjasi”.

“Ehi godha nivattassu,

bhuñja sālīnamodanaṁ;

Telaṁ loṇañca me atthi,

pahūtaṁ mayha pipphali.

Esa bhiyyo pavekkhāmi,

vammikaṁ sataporisaṁ;

Telaṁ loṇañca kittesi,

ahitaṁ mayha pipphalī”ti.

Godharājajātakaṁ pañcamaṁ.