sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

7. Kākavatījātaka

“Vāti cāyaṁ tato gandho,

yattha me vasatī piyā;

Dūre ito hi kākavatī,

yattha me nirato mano”.

“Kathaṁ samuddamatarī,

kathaṁ atari kepukaṁ;

Kathaṁ satta samuddāni,

kathaṁ simbalimāruhi”.

“Tayā samuddamatariṁ,

tayā atari kepukaṁ;

Tayā satta samuddāni,

tayā simbalimāruhiṁ”.

“Dhiratthumaṁ mahākāyaṁ,

dhiratthumaṁ acetanaṁ;

Yattha jāyāyahaṁ jāraṁ,

āvahāmi vahāmi cā”ti.

Kākavatījātakaṁ sattamaṁ.