sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

5. Jambukajātaka

“Brahā pavaḍḍhakāyo so,

dīghadāṭho ca jambuka;

Na tvaṁ tattha kule jāto,

yattha gaṇhanti kuñjaraṁ”.

“Asīho sīhamānena,

yo attānaṁ vikubbati;

Kotthūva gajamāsajja,

seti bhūmyā anutthunaṁ.

Yasassino uttamapuggalassa,

Sañjātakhandhassa mahabbalassa;

Asamekkhiya thāmabalūpapattiṁ,

Sa seti nāgena hatoyaṁ jambuko.

Yo cīdha kammaṁ kurute pamāya,

Thāmabbalaṁ attani saṁviditvā;

Jappena mantena subhāsitena,

Parikkhavā so vipulaṁ jinātī”ti.

Jambukajātakaṁ pañcamaṁ.