sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

1. Kaṇḍarījātaka

Narānamārāmakarāsu nārisu,

Anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi ce siyā,

Na vissase titthasamā hi nāriyo.

“Yaṁ ve disvā kaṇḍarīkinnarānaṁ,

Sabbitthiyo na ramanti agāre;

Taṁ tādisaṁ maccaṁ cajitvā bhariyā,

Aññaṁ disvā purisaṁ pīṭhasappiṁ”.

“Bakassa ca bāvarikassa rañño,

Accantakāmānugatassa bhariyā;

Avācarī paṭṭhavasānugassa,

Kaṁ vāpi itthī nāticare tadaññaṁ”.

“Piṅgiyānī sabbalokissarassa,

Rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa,

Taṁ vāpi sā nājjhagā kāmakāminī”ti.

Kaṇḍarījātakaṁ paṭhamaṁ.