sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

2. Sujātajātaka

“Kiṁ nu santaramānova,

lāyitvā haritaṁ tiṇaṁ;

Khāda khādāti lapasi,

gatasattaṁ jaraggavaṁ.

Na hi annena pānena,

mato goṇo samuṭṭhahe;

Tvañca tucchaṁ vilapasi,

yathā taṁ dummatī tathā”.

“Tatheva tiṭṭhati sīsaṁ,

hatthapādā ca vāladhi;

Sotā tatheva tiṭṭhanti,

maññe goṇo samuṭṭhahe.

Nevayyakassa sīsañca,

hatthapādā ca dissare;

Rudaṁ mattikathūpasmiṁ,

nanu tvaññeva dummati”.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

yamāsi hadayassitaṁ;

Yo me sokaparetassa,

pitusokaṁ apānudi.

Sohaṁ abbūḷhasallosmi,

vītasoko anāvilo;

Na socāmi na rodāmi,

tava sutvāna māṇava.

Evaṁ karonti sappaññā,

ye honti anukampakā;

Vinivattenti sokamhā,

sujāto pitaraṁ yathā”ti.

Sujātajātakaṁ dutiyaṁ.