sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

5. Ghaṭajātaka

“Aññe socanti rodanti,

aññe assumukhā janā;

Pasannamukhavaṇṇosi,

kasmā ghaṭa na socasi”.

“Nābbhatītaharo soko,

nānāgatasukhāvaho;

Tasmā dhaṅka na socāmi,

natthi soke dutīyatā.

Socaṁ paṇḍu kiso hoti,

bhattañcassa na ruccati;

Amittā sumanā honti,

sallaviddhassa ruppato.

Gāme vā yadi vāraññe,

ninne vā yadi vā thale;

Ṭhitaṁ maṁ nāgamissati,

evaṁ diṭṭhapado ahaṁ.

Yassattā nālamekova,

sabbakāmarasāharo;

Sabbāpi pathavī tassa,

na sukhaṁ āvahissatī”ti.

Ghaṭajātakaṁ pañcamaṁ.