sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

8. Cūḷadhammapālajātaka

“Ahameva dūsiyā bhūnahatā,

Rañño mahāpatāpassa;

Etaṁ muñcatu dhammapālaṁ,

Hatthe me deva chedehi.

Ahameva dūsiyā bhūnahatā,

Rañño mahāpatāpassa;

Etaṁ muñcatu dhammapālaṁ,

Pāde me deva chedehi.

Ahameva dūsiyā bhūnahatā,

Rañño mahāpatāpassa;

Etaṁ muñcatu dhammapālaṁ,

Sīsaṁ me deva chedehi.

Na hi nūnimassa rañño,

Mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṁ,

Mā ghātayi orasaṁ puttaṁ.

Na hi nūnimassa rañño,

Ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṁ,

Mā ghātayi atrajaṁ puttaṁ.

Candanasārānulittā,

Bāhā chijjanti dhammapālassa;

Dāyādassa pathabyā,

Pāṇā me deva rujjhantī”ti.

Cūḷadhammapālajātakaṁ aṭṭhamaṁ.