sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

1. Vaṇṇārohajātaka

“Vaṇṇārohena jātiyā,

balanikkamanena ca;

Subāhu na mayā seyyo,

sudāṭha iti bhāsasi”.

“Vaṇṇārohena jātiyā,

balanikkamanena ca;

Sudāṭho na mayā seyyo,

subāhu iti bhāsasi.

Evañce maṁ viharantaṁ,

subāhu samma dubbhasi;

Na dānāhaṁ tayā saddhiṁ,

saṁvāsamabhirocaye.

Yo paresaṁ vacanāni,

saddaheyya yathātathaṁ;

Khippaṁ bhijjetha mittasmiṁ,

verañca pasave bahuṁ.

Na so mitto yo sadā appamatto,

Bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto,

Sa ve mitto yo abhejjo parehī”ti.

Vaṇṇārohajātakaṁ paṭhamaṁ.