sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

8. Tacasārajātaka

“Amittahatthatthagatā,

tacasārasamappitā;

Pasannamukhavaṇṇāttha,

kasmā tumhe na socatha”.

“Na socanāya paridevanāya,

Atthova labbho api appakopi;

Socantamenaṁ dukhitaṁ viditvā,

Paccatthikā attamanā bhavanti.

Yato ca kho paṇḍito āpadāsu,

Na vedhatī atthavinicchayaññū;

Paccatthikāssa dukhitā bhavanti,

Disvā mukhaṁ avikāraṁ purāṇaṁ.

Jappena mantena subhāsitena,

Anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṁ,

Tathā tathā tattha parakkameyya.

Yato ca jāneyya alabbhaneyyo,

Mayā va aññena vā esa attho;

Asocamāno adhivāsayeyya,

Kammaṁ daḷhaṁ kinti karomi dānī”ti.

Tacasārajātakaṁ aṭṭhamaṁ.