sutta » kn » ja » Jātaka

Pañcakanipāta

Aḍḍhavagga

3. Mūsikajātaka

“Kuhiṁ gatā kattha gatā,

iti lālappatī jano;

Ahameveko jānāmi,

udapāne mūsikā hatā.

Yañcetaṁ iti cīti ca,

gadrabhova nivattasi;

Udapāne mūsikaṁ hantvā,

yavaṁ bhakkhetumicchasi.

Daharo cāsi dummedha,

paṭhamuppattiko susu;

Dīghañcetaṁ samāsajja,

na te dassāmi jīvitaṁ.

Nāntalikkhabhavanena,

nāṅgaputtapinena vā;

Puttena hi patthayito,

silokehi pamocito.

Sabbaṁ sutamadhīyetha,

hīnamukkaṭṭhamajjhimaṁ;

Sabbassa atthaṁ jāneyya,

na ca sabbaṁ payojaye;

Hoti tādisako kālo,

yattha atthāvahaṁ sutan”ti.

Mūsikajātakaṁ tatiyaṁ.