sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

1. Kukkujātaka

“Diyaḍḍhakukkū udayena kaṇṇikā,

Vidatthiyo aṭṭha parikkhipanti naṁ;

Sā siṁsapā sāramayā apheggukā,

Kuhiṁ ṭhitā upparito na dhaṁsati”.

“Yā tiṁsati sāramayā anujjukā,

Parikiriya gopānasiyo samaṁ ṭhitā;

Tāhi susaṅgahitā balasā pīḷitā,

Samaṁ ṭhitā upparito na dhaṁsati.

Evampi mittehi daḷhehi paṇḍito,

Abhejjarūpehi sucīhi mantibhi;

Susaṅgahīto siriyā na dhaṁsati,

Gopānasī bhāravahāva kaṇṇikā.

Kharattacaṁ bellaṁ yathāpi satthavā,

Anāmasantopi karoti tittakaṁ;

Samāharaṁ sāduṁ karoti patthiva,

Asāduṁ kayirā tanubandhamuddharaṁ.

Evampi gāmanigamesu paṇḍito,

Asāhasaṁ rājadhanāni saṅgharaṁ;

Dhammānuvattī paṭipajjamāno,

Sa phāti kayirā aviheṭhayaṁ paraṁ.

Odātamūlaṁ sucivārisambhavaṁ,

Jātaṁ yathā pokkharaṇīsu ambujaṁ;

Padumaṁ yathā agginikāsiphālimaṁ,

Na kaddamo na rajo na vāri limpati.

Evampi vohārasuciṁ asāhasaṁ,

Visuddhakammantamapetapāpakaṁ;

Na limpati kammakilesa tādiso,

Jātaṁ yathā pokkharaṇīsu ambujan”ti.

Kukkujātakaṁ paṭhamaṁ.