sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

5. Dabbhapupphajātaka

“Anutīracārī bhaddante,

sahāyamanudhāva maṁ;

Mahā me gahito maccho,

so maṁ harati vegasā”.

“Gambhīracārī bhaddante,

daḷhaṁ gaṇhāhi thāmasā;

Ahaṁ taṁ uddharissāmi,

supaṇṇo uragāmiva”.

“Vivādo no samuppanno,

dabbhapuppha suṇohi me;

Samehi medhagaṁ samma,

vivādo vūpasammataṁ”.

“Dhammaṭṭhohaṁ pure āsiṁ,

bahū aḍḍā me tīritā;

Samemi medhagaṁ samma,

vivādo vūpasammataṁ.

Anutīracāri naṅguṭṭhaṁ,

sīsaṁ gambhīracārino;

Accāyaṁ majjhimo khaṇḍo,

dhammaṭṭhassa bhavissati”.

“Cirampi bhakkho abhavissa,

sace na vivademase;

Asīsakaṁ anaṅguṭṭhaṁ,

siṅgālo harati rohitaṁ”.

“Yathāpi rājā nandeyya,

rajjaṁ laddhāna khattiyo;

Evāhamajja nandāmi,

disvā puṇṇamukhaṁ patiṁ.

Kathaṁ nu thalajo santo,

udake macchaṁ parāmasi;

Puṭṭho me samma akkhāhi,

kathaṁ adhigataṁ tayā”.

“Vivādena kisā honti,

vivādena dhanakkhayā;

Jīnā uddā vivādena,

bhuñja māyāvi rohitaṁ.

Evameva manussesu,

vivādo yattha jāyati;

Dhammaṭṭhaṁ paṭidhāvanti,

so hi nesaṁ vināyako;

Dhanāpi tattha jīyanti,

rājakoso pavaḍḍhatī”ti.

Dabbhapupphajātakaṁ pañcamaṁ.