sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

1. Gandhārajātaka

“Hitvā gāmasahassāni,

paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni,

sannidhiṁ dāni kubbasi”.

“Hitvā gandhāravisayaṁ,

pahūtadhanadhāriyaṁ;

Pasāsanato nikkhanto,

idha dāni pasāsasi”.

“Dhammaṁ bhaṇāmi vedeha,

adhammo me na ruccati;

Dhammaṁ me bhaṇamānassa,

na pāpamupalimpati”.

“Yena kenaci vaṇṇena,

paro labhati ruppanaṁ;

Mahatthiyampi ce vācaṁ,

na taṁ bhāseyya paṇḍito”.

“Kāmaṁ ruppatu vā mā vā,

bhusaṁva vikirīyatu;

Dhammaṁ me bhaṇamānassa,

na pāpamupalimpati”.

“No ce assa sakā buddhi,

vinayo vā susikkhito;

Vane andhamahiṁsova,

careyya bahuko jano.

Yasmā ca panidhekacce,

āceramhi susikkhitā;

Tasmā vinītavinayā,

caranti susamāhitā”ti.

Gandhārajātakaṁ paṭhamaṁ.