sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

3. Kumbhakārajātaka

“Ambāhamaddaṁ vanamantarasmiṁ,

Nīlobhāsaṁ phalitaṁ saṁvirūḷhaṁ;

Tamaddasaṁ phalahetu vibhaggaṁ,

Taṁ disvā bhikkhācariyaṁ carāmi.

Selaṁ sumaṭṭhaṁ naravīraniṭṭhitaṁ,

Nārī yugaṁ dhārayi appasaddaṁ;

Dutiyañca āgamma ahosi saddo,

Taṁ disvā bhikkhācariyaṁ carāmi.

Dijā dijaṁ kuṇapamāharantaṁ,

Ekaṁ samānaṁ bahukā samecca;

Āhārahetū paripātayiṁsu,

Taṁ disvā bhikkhācariyaṁ carāmi.

Usabhāhamaddaṁ yūthassa majjhe,

Calakkakuṁ vaṇṇabalūpapannaṁ;

Tamaddasaṁ kāmahetu vitunnaṁ,

Taṁ disvā bhikkhācariyaṁ carāmi”.

“Karaṇḍako kaliṅgānaṁ,

gandhārānañca naggaji;

Nimirājā videhānaṁ,

pañcālānañca dummukho;

Ete raṭṭhāni hitvāna,

pabbajiṁsu akiñcanā.

Sabbepime devasamā samāgatā,

Aggī yathā pajjalito tathevime;

Ahampi eko carissāmi bhaggavi,

Hitvāna kāmāni yathodhikāni”.

“Ayameva kālo na hi añño atthi,

Anusāsitā me na bhaveyya pacchā;

Ahampi ekā carissāmi bhaggava,

Sakuṇīva muttā purisassa hatthā”.

“Āmaṁ pakkañca jānanti,

atho loṇaṁ aloṇakaṁ;

Tamahaṁ disvāna pabbajiṁ,

careva tvaṁ carāmahan”ti.

Kumbhakārajātakaṁ tatiyaṁ.