sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

10. Kummāsapiṇḍijātaka

“Na kiratthi anomadassisu,

Pāricariyā buddhesu appikā;

Sukkhāya aloṇikāya ca,

Passaphalaṁ kummāsapiṇḍiyā.

Hatthigavassā cime bahū,

Dhanadhaññaṁ pathavī ca kevalā;

Nāriyo cimā accharūpamā,

Passa phalaṁ kummāsapiṇḍiyā”.

“Abhikkhaṇaṁ rājakuñjara,

Gāthā bhāsasi kosalādhipa;

Pucchāmi taṁ raṭṭhavaḍḍhana,

Bāḷhaṁ pītimano pabhāsasi”.

“Imasmiññeva nagare,

kule aññatare ahuṁ;

Parakammakaro āsiṁ,

bhatako sīlasaṁvuto.

Kammāya nikkhamantohaṁ,

caturo samaṇeddasaṁ;

Ācārasīlasampanne,

sītibhūte anāsave.

Tesu cittaṁ pasādetvā,

nisīdetvā paṇṇasanthate;

Adaṁ buddhāna kummāsaṁ,

pasanno sehi pāṇibhi.

Tassa kammassa kusalassa,

idaṁ me edisaṁ phalaṁ;

Anubhomi idaṁ rajjaṁ,

phītaṁ dharaṇimuttamaṁ”.

“Dadaṁ bhuñja mā ca pamādo,

Cakkaṁ vattaya kosalādhipa;

Mā rāja adhammiko ahu,

Dhammaṁ pālaya kosalādhipa”.

“Sohaṁ tadeva punappunaṁ,

Vaṭumaṁ ācarissāmi sobhane;

Ariyācaritaṁ sukosale,

Arahanto me manāpāva passituṁ.

Devī viya accharūpamā,

Majjhe nārigaṇassa sobhasi;

Kiṁ kammamakāsi bhaddakaṁ,

Kenāsi vaṇṇavatī sukosale”.

“Ambaṭṭhakulassa khattiya,

Dāsyāhaṁ parapesiyā ahuṁ;

Saññatā ca dhammajīvinī,

Sīlavatī ca apāpadassanā.

Uddhaṭabhattaṁ ahaṁ tadā,

Caramānassa adāsi bhikkhuno;

Vittā sumanā sayaṁ ahaṁ,

Tassa kammassa phalaṁ mamedisan”ti.

Kummāsapiṇḍijātakaṁ dasamaṁ.