sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

5. Haritacajātaka

“Sutaṁ metaṁ mahābrahme,

kāme bhuñjati hārito;

Kaccetaṁ vacanaṁ tucchaṁ,

kacci suddho iriyyasi”.

“Evametaṁ mahārāja,

yathā te vacanaṁ sutaṁ;

Kummaggaṁ paṭipannosmi,

mohaneyyesu mucchito”.

“Adu paññā kimatthiyā,

nipuṇā sādhucintinī;

Yāya uppatitaṁ rāgaṁ,

kiṁ mano na vinodaye”.

“Cattārome mahārāja,

loke atibalā bhusā;

Rāgo doso mado moho,

yattha paññā na gādhati”.

“Arahā sīlasampanno,

suddho carati hārito;

Medhāvī paṇḍito ceva,

iti no sammato bhavaṁ”.

“Medhāvīnampi hiṁsanti,

isiṁ dhammaguṇe rataṁ;

Vitakkā pāpakā rāja,

subhā rāgūpasaṁhitā”.

“Uppannāyaṁ sarīrajo,

Rāgo vaṇṇavidūsano tava;

Taṁ pajaha bhaddamatthu te,

Bahunnāsi medhāvisammato”.

“Te andhakārake kāme,

Bahudukkhe mahāvise;

Tesaṁ mūlaṁ gavesissaṁ,

Checchaṁ rāgaṁ sabandhanaṁ”.

“Idaṁ vatvāna hārito,

isi saccaparakkamo;

Kāmarāgaṁ virājetvā,

brahmalokūpago ahū”ti.

Haritacajātakaṁ pañcamaṁ.