sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

9. Haliddirāgajātaka

“Sutitikkhaṁ araññamhi,

pantamhi sayanāsane;

Ye ca gāme titikkhanti,

te uḷāratarā tayā”.

“Araññā gāmamāgamma,

kiṁsīlaṁ kiṁvataṁ ahaṁ;

Purisaṁ tāta seveyyaṁ,

taṁ me akkhāhi pucchito”.

“Yo te vissāsaye tāta,

vissāsañca khameyya te;

Sussūsī ca titikkhī ca,

taṁ bhajehi ito gato.

Yassa kāyena vācāya,

manasā natthi dukkaṭaṁ;

Urasīva patiṭṭhāya,

taṁ bhajehi ito gato.

Yo ca dhammena carati,

carantopi na maññati;

Visuddhakāriṁ sappaññaṁ,

taṁ bhajehi ito gato.

Haliddirāgaṁ kapicittaṁ,

purisaṁ rāgavirāginaṁ;

Tādisaṁ tāta mā sevi,

nimmanussampi ce siyā.

Āsīvisaṁva kupitaṁ,

mīḷhalittaṁ mahāpathaṁ;

Ārakā parivajjehi,

yānīva visamaṁ pathaṁ.

Anatthā tāta vaḍḍhanti,

bālaṁ accupasevato;

Māssu bālena saṅgacchi,

amitteneva sabbadā.

Taṁ tāhaṁ tāta yācāmi,

karassu vacanaṁ mama;

Māssu bālena saṅgacchi,

dukkho bālehi saṅgamo”ti.

Haliddirāgajātakaṁ navamaṁ.