sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

12. Daddarajātaka

“Yo te puttake akhādi,

dinnabhatto adūsake;

Tasmiṁ dāṭhaṁ nipātehi,

mā te muccittha jīvato”.

“Ākiṇṇaluddo puriso,

dhāticelaṁva makkhito;

Padesaṁ taṁ na passāmi,

yattha dāṭhaṁ nipātaye.

Akataññussa posassa,

niccaṁ vivaradassino;

Sabbañce pathaviṁ dajjā,

neva naṁ abhirādhaye”.

“Kiṁ nu subāhu taramānarūpo,

Paccāgatosi saha māṇavena;

Kiṁ kiccamatthaṁ idhamatthi tuyhaṁ,

Akkhāhi me pucchito etamatthaṁ”.

“Yo te sakhā daddaro sādhurūpo,

Tassa vadhaṁ parisaṅkāmi ajja;

Purisassa kammāyatanāni sutvā,

Nāhaṁ sukhiṁ daddaraṁ ajja maññe”.

“Kānissa kammāyatanāni assu,

Purisassa vuttisamodhānatāya;

Kaṁ vā paṭiññaṁ purisassa sutvā,

Parisaṅkasi daddaraṁ māṇavena”.

“Ciṇṇā kaliṅgā caritā vaṇijjā,

Vettācaro saṅkupathopi ciṇṇo;

Naṭehi ciṇṇaṁ saha vākurehi,

Daṇḍena yuddhampi samajjamajjhe.

Baddhā kulīkā mitamāḷhakena,

Akkhā jitā saṁyamo abbhatīto;

Abbāhitaṁ pubbakaṁ aḍḍharattaṁ,

Hatthā daḍḍhā piṇḍapaṭiggahena.

Tānissa kammāyatanāni assu,

Purisassa vuttisamodhānatāya;

Yathā ayaṁ dissati lomapiṇḍo,

Gāvo hatā kiṁ pana daddarassā”ti.

Daddarajātakaṁ dvādasamaṁ.

Navakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Varagijjha samajjana haṁsavaro,

Nidhisavhaya hārita pāṭaliko;

Ajarāmara dhaṅka titikkha kuto,

Atha dvādasa pekkhana daddaribhīti.