sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

2. Kaṇhajātaka

“Kaṇho vatāyaṁ puriso,

kaṇhaṁ bhuñjati bhojanaṁ;

Kaṇhe bhūmipadesasmiṁ,

na mayhaṁ manaso piyo”.

“Na kaṇho tacasā hoti,

antosāro hi brāhmaṇo;

Yasmiṁ pāpāni kammāni,

sa ve kaṇho sujampati”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ brāhmaṇa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Sunikkodhaṁ suniddosaṁ,

nillobhaṁ vuttimattano;

Nisnehamabhikaṅkhāmi,

ete me caturo vare”.

“Kiṁ nu kodhe vā dose vā,

lobhe snehe ca brāhmaṇa;

Ādīnavaṁ tvaṁ passasi,

taṁ me akkhāhi pucchito”.

“Appo hutvā bahu hoti,

vaḍḍhate so akhantijo;

Āsaṅgī bahupāyāso,

tasmā kodhaṁ na rocaye.

Duṭṭhassa pharusā vācā,

parāmāso anantarā;

Tato pāṇi tato daṇḍo,

satthassa paramā gati;

Doso kodhasamuṭṭhāno,

tasmā dosaṁ na rocaye.

Ālopa sāhasākārā,

nikatī vañcanāni ca;

Dissanti lobhadhammesu,

tasmā lobhaṁ na rocaye.

Snehasaṅgathitā ganthā,

senti manomayā puthū;

Te bhusaṁ upatāpenti,

tasmā snehaṁ na rocaye”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ brāhmaṇa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Araññe me viharato,

niccaṁ ekavihārino;

Ābādhā mā uppajjeyyuṁ,

antarāyakarā bhusā”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ brāhmaṇa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Na mano vā sarīraṁ vā,

maṁ-kate sakka kassaci;

Kadāci upahaññetha,

etaṁ sakka varaṁ vare”ti.

Kaṇhajātakaṁ dutiyaṁ.