sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

10. Kukkuṭajātaka

“Nāsmase katapāpamhi,

nāsmase alikavādine;

Nāsmase attatthapaññamhi,

atisantepi nāsmase.

Bhavanti heke purisā,

gopipāsikajātikā;

Ghasanti maññe mittāni,

vācāya na ca kammunā.

Sukkhañjalipaggahitā,

vācāya paliguṇṭhitā;

Manussapheggū nāsīde,

yasmiṁ natthi kataññutā.

Na hi aññaññacittānaṁ,

itthīnaṁ purisāna vā;

Nānāvikatvā saṁsaggaṁ,

tādisampi ca nāsmase.

Anariyakammamokkantaṁ,

athetaṁ sabbaghātinaṁ;

Nisitaṁva paṭicchannaṁ,

tādisampi ca nāsmase.

Mittarūpenidhekacce,

sākhalyena acetasā;

Vividhehi upāyanti,

tādisampi ca nāsmase.

Āmisaṁ vā dhanaṁ vāpi,

yattha passati tādiso;

Dubbhiṁ karoti dummedho,

tañca hantvāna gacchati”.

“Mittarūpena bahavo,

channā sevanti sattavo;

Jahe kāpurise hete,

kukkuṭo viya senakaṁ.

Yo ca uppatitaṁ atthaṁ,

na khippamanubujjhati;

Amittavasamanveti,

pacchā ca anutappati.

Yo ca uppatitaṁ atthaṁ,

khippameva nibodhati;

Muccate sattusambādhā,

kukkuṭo viya senakā.

Taṁ tādisaṁ kūṭamivoḍḍitaṁ vane,

Adhammikaṁ niccavidhaṁsakārinaṁ;

Ārā vivajjeyya naro vicakkhaṇo,

Senaṁ yathā kukkuṭo vaṁsakānane”ti.

Kukkuṭajātakaṁ dasamaṁ.